________________
शतकं-२, वर्गः-, उद्देशकः-१०
१६३ वृ. 'इमा णं भंते' इत्यादि, इह प्रतिपृथिवि पञ्च सूत्रानि देवलोकसूत्रानि द्वादश ग्रैवेयकसूत्रानि त्रीनि अनुत्तरेषत्वाग्भारासूत्रे द्वे एं द्विपञ्चाशत्सूत्रानि धर्मास्तिकायस्य किं सङ्खयेयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशान्तरानि सङ्घयेयभागं स्पृशन्ति, शेषास्त्वसङ्ख्येयभागमिति निर्वचनम्, एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति । मू. (१५०) पुढवोदहीधणतणुकप्पा गेवेजणुत्तरा सिद्धी।
संखेजतिभागं अंतरेसु सेसा असंखेजा ।। इहोक्तार्थःसङ्ग्रहगाथा भाविताथैवेति॥
शतकं-२ उद्देशकः-१० समाप्तः ॥१॥ श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगशवचोऽनुवृत्त्या ।। इति ।।
शतकं-२ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रे द्वितीय शतकस्य टीका परिसमाता।
(शतकं-३) वृ. व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकायाउक्ताः,इहतु तद्विशेषभूतस्य जीवास्तिकायस्यविविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थःसङ्ग्रहायेयं गाथामू. (१५१) केरिसविउव्वणा चमर किरिय जानित्थि नगर पाला य।
___ अहिवइ इंदियपरिसा ततियम्मि सए दसुद्देसा ।। वृ. तत्र 'केरिसविउव्वण'त्ति कीशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १,'चमर'त्ति चमरोत्पाताभिधानार्थो द्वितीयः २, 'किरिय'त्तिकायिक्यादिक्रियाधर्थाभिधानार्थःस्तृतीयः ३, 'जाण'त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थःनिर्णयार्थःश्चतुर्थः ४, 'इस्थिति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपानि वैक्रियानि कर्तुमित्याद्यर्थःनिर्णयार्थः पञ्चमः ५।।
'नगर'त्ति वाराणस्यां नगर्या कृतसमुदघातोऽनगारो राजगृहे रूपानि जानातीत्याद्यर्थःनिश्चयपरः षष्ठः ६, 'पाला यत्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइति असुरादीनांकतिदेवाअधिपतयः? इत्याद्यर्थःपरोऽष्टमः, इंदिय'त्ति इन्द्रियविषयाभिधानार्थो नवमः ९, परिस'त्ति चमरपरिषदभिधानार्थो दशमः १० इति । तत्र कीशी विकुर्वणा? इत्याद्यर्थःस्य प्रथमोद्देशकस्येदं सूत्रम्
-शतकं-३, उद्देशकः-१:मू. (१५२) तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था वन्नओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुरच्छिमे दिसीमागे णं नंदणे नाम चेतिए होत्था, वन्नओ, तेणं कालेणं २ सामी समोसङ्के, परिसा निगच्छइ पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org