________________
शतक-३, वर्गः-, उद्देशकः-१
१७५ आकारविशेषो श्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिक्पालम् ‘अनं वति आर्यां प्रशान्तरूपां चण्डिकां 'कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं श्यम्-'ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेटिं वा' इति, 'पाणं वत्ति चाण्डालं ‘उच्छंति पूज्यम् ‘उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः 'नीयं ति अपूज्यं 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः ।
एतदेव निगमयन्नाह-'जंजहे'त्यादियं पुरुषपश्वादिकं यथा-यप्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूज्योचिततया।
_ 'अनिच्चजागरिय'ति अनित्यचिन्तां 'दिट्टाभट्टे यत्ति दृष्टाभाषितान् 'पुव्वसंगतिएत्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तनियमंडलं'तिनिवर्तन-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिकं, निजतनुप्रमाणमित्यन्ते, 'पाओवगमणं निवन्ने'त्तिपादपोपगमनं निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः।
मू. (१६१) तेणं कालेणं २ बलिचंचारायहाणी अनिंदा अपुरोहिया यावि होत्या तएणं ते बलिचंचारा- यहानिवत्थव्यया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि
ओहिणा आहोयंति २ अन्नमन्त्रं सदावेतिर एवं वयासी-एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेणं देवाणुप्पिया! इंदाहीणा इंदाधिट्ठिया इंदाहीणकञ्जा अयंचणं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तनियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने
तंसेयं खलु देवाणुप्पिया! अम्हंतामलिंबालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्ठ अन्नमन्नस्स अंतेइ एयमटुं पडिसुणेतिर बलिचंचाए रायहाणीएमझमझेणं निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपव्वएतेणेव उवागच्छइ २ वेउव्वियसमुग्धाएणं समोहणंति जाव उत्तरवेउब्वियाइंवाइं विकुब्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाएजइणाएछेयाए सीहाए सिग्याए दिव्वाए उद्धयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमज्झेणंजेणेव जंबूद्दीवेर जेणेव भारहे वासेजेणेवतामलित्ती नगरीजेणेवतामलीती मोरियपुत्ते तेणेव उवागच्छति २ ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खि सपडिदिसिं ठिचा दिव्वं देविद्धिं दिव्वं देवचुति दिव्वं देवानुभागंदिव्वं बत्तीसविहं नट्टविहिं उवदंसंति २ तामलिंबालतवस्सिं तिक्खुत्तोआयाहिणं पयाहिणं करेंति वंदंति वंदंतिनंसंति २ एवं वदासी।
एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पजुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेऽवियणं देवाणुप्पिया! इंदाहीणा इंदाहिडिया इंदाहीणकञ्जा तंतुभेणं देवाणुप्पिया! बलिचंचारायहाणिं आढाह परियाणह सुमरह अटुंबंधइ निदानं पकरेह ठितिकप्पं पकरेह, तते णं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववजिस्सह, तते गंतुब्भे अम्हंइंदा भविस्सह, तएणंतुब्भेअम्हेहिं सद्धिंदिव्वाइंभोगभोगाइं जमाणा विहरिस्सह
तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहानिवत्थव्वेहिं बहूहिं असुरकुमारेहि देवेहिं देवीहि य एवं वुत्ते समाणे एयमद्वं नो आढाइ नो परियाणेइ तुसिणीए संचिठ्ठइ, तए णं ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org