________________
३०४
भगवतीअङ्गसूत्रं ६/-/१०/३२० दुःखस्य चेति ।। जीवाधिकारादेवेदमाह
मू. (३२१) जीवे णं भंते ! जीवे २ जीवे?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमाजीये।
जीवेणं भंते ! नेरइए नेरइए जीवे?, गोयमा! नेरइएताव नियमा जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते ! असुरकुमारे असुरकुमारे जीवे?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिय असुरकुमारे सिय नो असुरकुमारे, एवं दंडओ भानियव्वो जाव वेमानियाणं।
जीवति भंते ! जीवे जीवे जीवति?, गोयमा! जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते ! नेरइए २ जीवति ?, गोयमा ! नेरइए ताव नियमा जीवति २ पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयव्वो जाव वेमानियाणं ।
भवसिद्धीए णं भंते ! नेरइए २ भवसिद्धीए?, गोयमा! भवसिद्धीए सिय नेरइए सिय अनेरइए नेरइएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमानियाणं ।।
वृ. 'जीवेणंभंते! जीवे जीवेजीवे?' इह एकेनजीवशब्देन जीव एव गृह्यते द्वितीयेनच चैतन्यमित्यतःप्रश्नः, उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाञ्जीवश्चैतन्येव चैतन्यमपि जीव एवेत्येवमर्थःमवगन्तव्यं, नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह।
__'जीवेणंभंते! नेरइए'इत्यादि । जीवाधिकारादेवाह-'जीवतिभंते! जीवेजीवेजीवइत्ति, जीवति-प्राणान् धारयति यः सजीवः उत यो जीवः सजीवति? इति प्रश्नः, उत्तरंतुयोजीवति सतावनियमाज्जीवः, अजीवस्यायुःकाभावेनजीवनाभावात, जीवस्तुस्याज्जीवति स्यान्नजीवति, सिद्धस्यजीवनभावादिति, नारकादिस्तु नियमाजीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात्
जीवतीतिपुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति जीवाधिकारात्तद्गतमेवान्यतीर्थिःकवक्तव्यतामाह
मू. (३२२) अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेति एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, सेकहमेयं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति आहच सायं।
अत्यंगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच्च अस्सायं वेयणं वेयंति, अत्थेगइया पाणा भूया जीवा सत्ता वेमायाए वेयणं वेयंति आहच्च सायमसायं।
से केणडेणं० ?, गोयमा ! नेरइयाएंगतदुक्खंवेयणं आहच्च सायं, भवणवइवाणमंतरजोइसवेमानिया एगंतसायंवेदणं वेयंति आहच असायं, पुढविक्काइयाजाव मणुस्सा वेमायाए वेयणं वेयंति आहन सायमसायं, से तेणतुणं०॥
वृ. 'अनउस्थिया'इत्यादि, 'आहच्च सायंतिकदाचित्सातां वेदनां, कथम्? इतिचेदुच्यते"उववाएणवसायं नेरइओ देवकम्मुणा वावि" । 'आहच्च असायंतिदेवा आहननप्रियविप्रयोगादिष्वसातांवेदनां वेदयन्तीति, 'वेमायाए'त्ति विविधयामात्रयाकदाचित्सातांकदाचिदसातामित्यर्थः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org