________________
शतकं -६, वर्ग:-, उद्देशक:- ९
३०३
'अविसुद्धलेसे असम्मोहएणं विसुद्धलेसं देवं ३ नो इणट्ठे समट्टे' इति द्वितीयः २ । अविसुद्धले से समोहएणं अविसुद्धलेसं देवं० नो इणडे समट्टे' इति तृतीयः ३ । 'अविसुद्धले से समोहएणं विसुद्धलेसं देवं०, नो इणट्ठे समट्टे' इति चतुर्थः ४ ।
'अविसुद्धले से समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, नो इणट्ठे समट्टे' इति पञ्चमः ५ । 'अविसुद्धले से समोहयासमोहएणं विसुद्धलेसं देवं ३, नो इणट्ठे समट्ठे' इति षष्ठः ६ । 'विसुद्धले से' असमोहरणं अप्पाणेणं अविसुद्ध लेसं देवं ३ नो इणद्वेत्ति सप्तमः ७ । विसुद्धलेसे असमोहणं विसुद्धले देवं ३, नो इणट्टे समट्टे'त्ति अष्टमः ८ एतैरष्टभिर्विकल्पैर्न जानाति, तत्र षड्भिमिथ्याष्टित्वात्, द्वाभ्यां त्वनुपयुक्तत्वादिति ।
'विसुद्धले से समोहरणं अविसुद्धलेसं देव ३ जाणइ ?, हंता जाणइ' इति नवमः ९ । 'विसुद्धलेसे समोहएणं विसुद्धलेसं देवं ३ जाणइ ? हंता जाणइ' इति दशमः १० ।
विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २ ?, हंता जाणइत्ति एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति
द्वादश १२ ।
एभिः पुनश्चतुर्भिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यगज्ञानहेतुत्वादिति । एतदेवाह - 'एवं हेट्ठिल्लेहिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ।।
शतकं -६ उद्देशक:- ९ समाप्तः
-: शतकं -६ उद्देशकः - १०:
वृ. प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोहेशकेऽपि तमेव दर्शयन्निदमाहमू. (३२०) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चक्किया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि निष्फा- वमयमवि कलममायमवि ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि सव्वलोएवि य णं सव्वजीवाणं नो चक्किया कोई सुहं वा तं चैव जाव उवदंसित्तए । से केणट्टेणं ?, गोयमा ! अयन्नं जंबूद्दीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्डीए जाव महानुभागे एगं महं सविले वणं गंधसमुग्गगं गहाय तं अवधलेति तं अवधलेत्ता जाव इणामेव कड्ड केवलकप्पं जंबुद्दीवं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियट्टित्ता णं हव्यमागच्छेजा ।
से नूनं गोयमा ! से केवलकप्पे जंबुधीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चक्किया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्ठियामायमवि जाव उवदंसित्तए ?, नो तिणट्टे समट्टे, से तेणट्टेणं जाव उवदंसेत्तए ।
बृ. 'अन्नउत्थी' त्यादि, 'नो चक्किय'त्ति न शुक्नुयात् 'जाव कोलट्ठियमायमवि'त्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि तत्र कुवलास्थिकं - बदरकुलकः 'निष्फाव 'त्ति वल्लः 'कल' त्ति कलायः 'जूय'त्ति यूका 'अयन्त्र' मिथ्यादिर्दष्टान्तोपनयः, एवं यथा गन्धपुद्गलाना मतिसूक्ष्म-त्वेनामूर्त्तकल्पत्वात् कुवलास्थिकमात्रादिकं न दर्शयितं शक्यते एवं सर्वजीवानां सुखस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org