________________
३२
भगवती अङ्गसूत्रं (२) ११/-/११/५१४
- दिवसप्पमाणकाले १ राइप्पमाणकाले य २, चउपोरिसिए दिवसे चउपोरिसिया राई भवइ । वृ. 'तेण' मित्यादि, 'पमाणकाले 'त्ति प्रमीयते - परिच्छिद्यते येन वर्षशतादि तत् प्रमाणं स चासौ कालश्चेति प्रमाणकालः प्रमाणं वा - परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थो वा कालः प्रमाणकालः - अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह च
119 11
"दुविहो पमाणकालो दिवसपमाणं च होइ राईय। चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥"
अहाउनिव्वत्तिकाले ति यथा-येन प्रकारेणायुषो निर्वृत्ति-बन्धनं तथा य- कालःअवस्थितिरसी यथायुर्निर्वृत्तिकालो - नारकाद्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुः कर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात्, आह च
11911
"नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं । निव्वत्तियमन्नभवे पालेंति अहाउकालो सो ॥"
'मरणकाले' त्ति मरणेन विअद्धा-शिष्टः कालः मरणकालः - अद्धाकालः एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वान्मरणकालः, 'अद्धाकाले ति समयादयो विशेषास्तद्रूपः कालोऽद्धाकालः--चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती समयादि, आह च"समयावलियमुहुत्ता दिवस अहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा ।।" इति
अनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका च रात्रिर्भवतीत्युक्तमय पौरुषीमेव
119 11
प्ररूपयन्नाह
मू. (५१५) उक्कोसया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ जहन्निया तिमुहुत्ता दिवसस वा राईए वा पोरिसी भवइ, जदा णं भंते! उक्कोसिया अद्धपंचमुहुत्ता दिवसस्स वा राईए वो पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिहायमाणी परि० २ जहनिया तिमुहुत्ता दिवसस वा राईए वा पोरिसी भवति ?, जदा णं जहन्निया तिमुहुत्ता दिवसस वा राईए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवह्नमाणी २ उक्कोसिया अद्धपंच मुहुत्ता दिवसस वा राईए वा पोरिसी भवइ । सुदंसणा ! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसरस वा राईए वा पोरिसी भवइ तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परि० २ जहत्रिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ ।
जाणं जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तया णं बावीससयभागमुहुत्तभागेणं परिवड्डमाणी परि० २ उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति । कदा णं भंते! उक्कोसिया अद्धपंचममुहुत्ता दिवस्स राईए वा पोरिसी भवइ ? कदा वा जहनिया तिमुहुत्ता दिवसरस वा राईए वा पोरिसी भवइ ?
सुदंसणा ! जदा णं उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवइ जहत्रिया दुवालसमुहुत्ता राई भवइ तदाणं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स पोरिसी भवइ जहन्निया तिमुहुत्ता राईए पोरिसी भवइ, जया णं उक्कोसिया अट्ठारसमुहुत्तिआ राई भवति जहन्निए दुवालसमुहुत्ते दिवसे भवइ तदा णं उक्कोसिया अद्धपंचममुहुत्ता राईए पोरिसी भवइ जहनिया तिमुहुत्ता दिवसस्स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International