SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ शतकं-११, वर्गः-, उद्देशकः-१० ओगाढा उक्कोसे पयंमि वोच्छं पएसग्गं ।। ॥३४॥ कोडिसहस्सजियाणं कोडाकोडीदसप्पएसाणं । उक्कोसे ओगाढा सव्वजियाऽवेत्तिया चेव ।। ॥३५॥ कोडी उक्कोसपयंमि वायरजियप्पएसप्खेवो । सोहणयमेत्तियं चिय कायव्वं खंडगोलाणं ॥ उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरूपरि कोटीप्रमाणो बादरजीवप्रदेशानां प्रक्षेपः कार्य, शतकल्पत्वाद्विवक्षितसूक्ष्मगोलकावगाढवादरजीवानां, तेषां च प्रत्येक प्रदेशलक्षस्योत्कृष्टपदेऽवस्थितत्वात्, तन्मीलने च कोटी सद्भावादिति, तथा सर्वजीवराशेर्मध्याच्छोधनकंअपनयनम् ‘एत्तियं चिय'त्ति एतावतामेव-कोटीसङ्ख्यानामेव कर्तव्यं, 'खण्डगोलानां' खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति। ॥३६॥. एएसि जहासंभवमत्थोवणयं करेज्ज रासीणं । सब्भावओ य जाणिज ते अनंता असंखा वा।। इहार्थोपनयो यथास्थानं प्रायः प्राग्दर्शितएव, 'अनंत'त्ति निगोदे जीवा यद्यपिलक्षमाना उक्तास्तथाऽप्यनन्ताः, एवं सर्वजीवाअपि, तथा निगोदादयो येलक्षमाना उक्तास्तेऽप्यसङ्घयेया अवसेया इति। . शतकं-११ उद्देशकः-१० समाप्तः -शतकं-११ उद्देशकः-११:वृ. अनन्तरोद्देशके लोकवक्तव्यतोक्ता, इह तु लोकवर्त्तिकालद्रव्यवक्तव्यतोच्यते, इत्येवंसम्बद्धस्यास्यैकादशोद्देशकस्येदमादिसूत्रम् मू. (५१४) तेणं कालेणं तेणं समएणं वाणियगामे नामं नगरे होत्था वत्रओ, दूतिपलासे चेइए वन्नओ जाव पुढविसिलापट्टओ, तत्थ णं वाणियगामे नगरे सुदंसणे नामं सेट्ठी परिवसई अड्डेजाव अपरिभूइ समणोवासए अभिगयजीवाजीवेजाव विहरइ, सामीसमोसढे जाव परिसा पञवासइ। तएणं से सुदंसणे सेट्ठी इमीसे कहाए लद्धढे समाणे हहतुढे पहाए कय जाव पायच्छिते सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमइ साओ गिहाओ पडिनिस्खमित्ता सकोरेंटमल्लदामेणंछत्तेणंधरिजमाणेणंपायविहारचारेणंमहया पुरिसवग्गुरापरिक्खित्ते वाणियगामं नगरं मझमझेणं निग्गच्छइ निग्गछित्ता जेणेव दूतिपलासे चेइएजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागछित्तासमणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं०-सच्चित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पञ्जुवासइ । तएणं समणे भगवं महावीरे सुदंसणस्स सेहिस्सतीसे यमहतिमहालयाए जाव आराहए भवइ । तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ० उठाए उढेइश्त्ता समणं भगवं महावीरं तिक्खुत्तो जाव निमंसित्ता एवं वयासी। ____ कइविहे णं भंते ! काले पन्नत्ते?, सुदंसणा! चउबिहे काले पन्नते, तं०-पमाणकाले १ अहाउनिव्वत्तिकाले २ मरणकाले ३ अद्धाकाले ४, से किं तं पमाणकाले ?, २ दुविहे प०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy