SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३८० भगवती अङ्गसूत्रं ८/-/२/३९४ च केवलिसमुद्घात शैलेशीसिद्धावस्थावस्वनाहारकाणामपि स्यादत उक्तं 'मनपज्जवे त्यादि । अथ ज्ञानगोचरद्वारे मू. (३९५) आभिनिबोहियनाणस्स णं भंते! केवतिए विसए पत्रत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ खेत्तओ कालओ भावओ, दव्वओ गं आभिनिबोहियनाणी आएसेणं सव्वदव्वाइं जाणइ पासइ, खेत्तओ आभिनिबोहियनाणी आएसेणं सव्वखेत्तं जानिइ पासइ, एवं कालओवि, एवं भावओवि । सुयनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सुयनाणी उवउत्ते सव्वदव्वाई जाणति पासति, एवं खेत्तओवि कालओवि, भावओ णं सुयनाणी उवउत्ते सव्वभावे जाणति पासति । ओहिनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं ओहिनाणी रूविदव्वाइं जाणइ पासइ जहा नंदीए जाव भावओ । मनपज्जवनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं उज्जुमती अनंते अनंतपदेसिए जहा नंदीए जाव भावओ केवलनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पनत्ते, तंजहा- दव्वओ खेत्तओ कालओ भावो, दव्वओणं केवलनाणी सव्वदव्वाई जाणइ पासइ एवं जाव भावओ । मइ अन्नाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजा - दव्वओ खेत्तओ कालओ भावओ, दव्वओ णं मइअन्नाणी मइअन्नाणपरिगयाइं दव्वाइं जाणइ, एवं जाव भावओ मइअन्नाणी मइअन्नाणपरिगए भावे जाणइ पासइ । सुयअन्नाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सुय अन्नाणी सुयअन्नाणपरिगयाइं दव्वाई आघवेति पन्नवेति परूवेइ, एवं खेत्तओ कालओ, भावओ णं सुयअन्नाणी सुय अन्नाणपरिगए भावे आघवेति तं चेव विभंगनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजा-दव्यओ ४, दव्वओ णं विभंगनाणी विभंगनाणपरिगयाइं दव्वाइं जाणइ पासइ, एवं जाव भावओ णं विभंगनाणी विभंगनाणपरिगए भावे जाणइ पासइ । घृ. 'केवइए' त्ति किंपरिमाणः 'विसए' त्ति गोचर ग्राह्योऽर्थः इतियावत्, तं च भेदपरिमाणतस्तावदाह - 'से' इत्यादि, 'सः' आभिनिबोधिकज्ञानविषयस्तद्वाऽऽभिनिबोधिकज्ञानं 'समासतः'सङ्क्षेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधश्चतुर्विधं वा, द्रव्यतोः द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो- द्रव्याधारमाकाशमात्रं वा क्षेत्रमाश्रित्य कालतः - अद्धां द्रव्यपर्यायावस्थितिं वा समाश्रित्य भावतः - औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दव्वओ णं' ति द्रव्यमाश्रित्याभिनिबोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदामिनिबोधिकज्ञानं तत्र 'आएसेणं' ति आदेश:- [ः प्रकारः सामान्यविशेषरूपस्तत्र चादेशेन - ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा‘आदेशेन' श्रुतपरिकर्म्मिततया 'सर्वद्रव्यानि धर्मास्तिकायादीनि 'जानाति ' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानास्यावायधारणारूपत्वात्, 'पासइ'त्ति पश्यति अवग्रहेहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy