________________
शतकं-२, वर्गः:, उद्देशकः-१
१३३ नवमं मासं वीसतिमं २ दसमं मासं बावीसं २ एक्कारसमं मासं चउच्चीसतिमं २ बारसमं मासं एव्वीसतिम २ तेरसमं मासं अट्ठावीसतिमं २ चोद्दसमं मासंतीसइमं २ पन्नरसमं मासंबत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयामेवाणे रतिं वीरासणेणं अवाउडेणं ।
तए णं से खंदए अनगारे गुणरयणसंवच्छरं तवोकम्मं अहाकप्पं जाव आराहेता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ र समर्ण भगवंमहावीरं चंदइ नमसइ २ बहूहिचउत्थछट्ठदुमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावमाणे विहरति।
तएणं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महानुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अविचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतएजाते यावि होत्या, जीवंजीवेण गच्छइ जीवंजीवेण चिट्ठइ भासंभासित्तावि गिलाइ भासंभासमाणे गिलाति भासं भासिस्सामीति गिलायति।
से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससई गच्छइ ससदं चिट्ठइएवामेव खंदएविअनगारे ससदं गच्छइ ससई चिट्ठइ उवचितेतवेणं अवचिएमंससोणिएणं हुया सणेविव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव २ उपसोभेमाणे २ चिट्ठइ
वृ. 'एकारसअंगाई अहिज्जइ'त्ति इह कश्चिदाह-नन्वनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमानान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेयाअर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेतिन विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरतनिबन्धनमदुष्टमिति, भावि-शिष्यसन्तानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासियंति मासपरिमाणां 'भिक्खुपडिमंति भिसूचितमभिग्रहविशेषम्, एतत्स्वरूपंच॥१॥ "गच्छा विनिखमित्ता पडिवज्जइ मासियं महापडिमं।
इत्तेगभोयणस्सा पाणस्सविएगजा मासं ।। इत्यादि नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह॥१॥ “गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असपुण्णा ।
नवमस्स तइयवत्थू होइ जहन्नो सुयाहिगमो॥" इति कथं न विरोधः ?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहासुत्तति सामान्यसूत्रनतिक्रमेण 'अहाकप्पं ति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गंति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचं ति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org