________________
भगवतीअगसूत्रं (२) ११/-/१/४९८ गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चउरिदियजीवेवि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुच्छा, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुत्ताई उक्कोसेणं पुब्बकोडिपुहुत्ताइएवतियं कालं सेवेज्जा एवतियं कालंगतिरागतिंकरेजा, एवं मणुस्सेणवि समं जाव एवतियं कालं गतिरागतिं करेज्जा २८
तेणं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दवओ अनंतपएसियाइंदब्वाइं एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति नवरं नियमा छदिसि सेसंतंचेव २९ । तेसिणं भंते ! जीवाणं केवइयं कालं ठिई पण्णता?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं३०।
तेसि णं भंते ! जीवाणं कति समुग्घाया पन्नत्ता ?, गोयमा ! तओ समुग्घाया पन्नत्ता, तंजहा-वेदणासमुग्धाए कसायस० मारणंतियस०३१॥ तेणंभंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा! समोहयाविमरंति असमोहयावि मरंति ३२
तेणं भंते! जीवाअनंतरं उव्वट्टित्ता कहिं गच्छति कहिं उववजंति किं नेरइयसु उववजंति तिरिक्खजोणिएसु उवव० एवं जहा वकंतीए उव्वदृणाएवणस्सकाइयाणंतहाभाणियव्वं अह भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलनालत्ताए उप्पलपत्तत्ताए उप्पलकेसरताए उप्पलकनियत्ताए उप्पलथिश्रुगत्ताए उववनपुवा?, हंता गोयमा असतिं अदुवा अनंतक्खुत्तो । सेवं भंते ! सेवं भंतेत्ति ३३॥
वृ. 'उप्पले णं भंते ! एगपत्तए'इत्यादि, 'उत्पलं' नीलोत्पलादि एक पत्रं यत्र तदेकपत्रकं अथवा एकंच तत्पत्रं चैकपत्रं तदेवैकपत्रकं तत्र सति, एकपत्रकंचेह किशलयावस्थाया उपरि द्रष्टव्यम्, 'एगजीवे'त्तियदा हि एकपत्रावस्थं तदैकजीवंतत्, यदातु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवास्तत्रोतपद्यन्त इति, एतदेवाह___'तेण पर'मित्यादि, 'तेण परं'ति ततः-प्रथमपत्रात् परतः 'जे अन्ने जीवा उववजंति'त्ति येऽन्ये-प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवाः' नैकजीवाश्रयाः किन्त्वनेकजीवाया इति, अथवा 'तेणे’त्यादि, ततः--एकपत्रात्परतः सेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते 'नैकजीवा' नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः
'तेणंभंते!जीवत्तियेउत्पले प्रथमपत्राद्यवस्थायामुत्पद्यन्ते 'जहावकंतीए'त्तिप्रज्ञापनायाः षष्ठपदे, स चैवमुपपातः-'जइ तिरिक्खजोगिएहितो उववजंति किं ?, गोयमा ! एगिदियतिरिक्खजोणिएहिंतोवि उववजंति'इत्यादि, एवं मनुष्यभेदा वाच्याः-'जइ देवेहिंतो उववजंति किं भवणवासी'त्यादि प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्तः ।। 'जहन्नेणएको वेत्यादिनातुपरिमाणम् २ । तेणंअसंखेजा समए'इत्यादिना त्वपहार उक्तः, एवंद्वारयोजना कार्या३ ।उच्चत्वद्वारे 'सारेगंजोयणसहस्सं तितथाविधसमुद्रगोतीर्थःकादाविदमुच्चत्व-मुत्पलस्यावसेयम् ४ ।
___बन्धद्वारे ‘बंधए बंधया वत्ति एकपत्रावस्थायां बन्धक एकत्वात् द्वयादिपत्रावस्थायांच बन्धका बहुत्वादिति, एवं सर्वकर्मसु,आयुष्केतुतदबन्धावस्थाऽपि स्यात्तदपेक्षया चाबन्धकोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org