________________
शतकं - ५, वर्ग:-, उद्देशक:-७
अथ निगमनम् -'द्रव्यविशेषः ' द्रव्यपरिणामः ।
अनन्तरमायुरुक्तम्, अथायुष्मत आरम्भादिना चतुर्विंशतिदण्डकेन प्ररूपयन्नाह-मू. (२६०) नेरइया णं भंते! किं सारंभा सपरिग्गहा उदाहु अनारंभा अपरिग्गहा ?, गोयमा ! नेरइया सारंभा स परिग्गहा नो अनारंभा नो अपरिग्गहा। से केमद्वेणं जाव अपरिग्गहा गोयमा ! नेरइया णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ताचित्तमीसयाइं दव्वाइं परि० भ० से तेणट्टेणं तं चेव ।
"
२५१
असुरकुमाराणं भंते! किं सारंभा ४ ? पुच्छा, गोयमा ! असुरकुमारा सारंभा सपरिग्गहा नो अनारंभा अप० । से केणट्टेणं० ?, गोयमा ! असुरकुमारा णं पुढविकार्य समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि० भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोनिया तिरिक्खजोनिणीओ परिग्गहियाओ भवंति आसणसयणभंडमत्तोवगरणा परिग्गहिया भवंति सच्चित्ताचित्तमीसयाई दव्वाइं परिग्गहियाइं भवंति से तेणट्टेणं तहेव एवं जाव थणियकुमारा ।
एगिंदिया जहा नेरइयआ ।
इंदिया णं भंते! किं सारंभा सपरिग्गहा तं चेव जाव सरीरा परिग्गहिया भवंति बाहिरिया भंडमत्तोवगरणा परि० भवंति सचित्ताचित्त० जाव भवंति एवं जाव चउरिदिया ।
पंचेदियतिरिक्खजोनिया णं भंते ! तं चेव जाव कम्मा परि० भवन्ति टंका कूडा सेला सिहरी पब्भारा परिग्गहिया भवंति जलथलबिलगुहालेणा परिग्गहिया भवंति उज्झरनिज्झरचिल्ललपल्लवप्पिणा परिग्गहिया भवंत अगडतडागदहनदीओ वाविपुक्खरिणीदीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाआ बिलपंतीयाओ परिग्गहियाओ भवंति आरामुज्जाणा काणणा बनाई बनसंडाई बनराईओ परिग्गहियाओ भवन्ति देवउलसभाप- वाधूभाखातियपरिखाओ परिग्गहियाओ भवंति पागारट्टालगचरियदारगोपुरा परिग्गहिया भवंति पासादघरसरणलेणआवणा परिग्गहिता भवंति सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहा परिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमानियाओ परिग्गहियाओ भवंति लोहीलोहकटाकहडुच्छुया परिग्गहिया भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोनिओ तिरिक्खजोणिणीओ आसणसयणखंभभंडसचित्ताचित्तमीसयाइं दव्वाइं परिग्गहियाइं भवंति से तेणद्वेणं०, जहा तिरिक्खजोनिया तहा मणुस्साणवि भाणियव्वा ।
वाणभंतरजोतिसवेमानिया जहा भवणवासी तहा नेयव्वा ॥
घृ. 'नेरइए'त्यादि, 'भंडमत्तोवगरण' त्ति इह भाण्डानि-मृन्मयभाजनानि मात्रानिकांस्यभाजनानि उपकरणानिलौहीकडच्छुकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्तोवगरण'त्ति उपकारसाधर्म्याद्द्द्वीन्द्रियाणां शरीररक्षार्थं तत्कृतगृहकादीन्यवसेयानि 'टंक' त्ति छिन्नटङ्काः 'कुड' त्ति कूटानि शिखरानि वा हस्त्यादिबन्धनस्थानानि वा 'सेल' त्ति मुण्डपर्वतः 'सिहर' त्तिशिखरिणः-शिखरवन्तो गिरय- 'पब्भार' त्ति ईषदवनता गिरिदेशाः 'लेण 'त्ति उत्कीर्णपर्वतगृहाः ‘उज्झर’त्ति अवझरः पर्वततटादुदकस्याधः पतनं 'निज्झर'त्ति निर्झर - उदकस्य श्रवणं 'चिल्लल' त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः 'पल्लल' त्ति प्रह्लादनशीलः स एव 'वप्पिण'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org