________________
४३०
भगवतीअङ्गसूत्रं ८/-1९/४२४ पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिकं, भावना चास्य पूर्ववत्, उक्कोसेणं पुढविकालो ति उत्कर्षेण वनस्पतेर्देशबन्धान्तरं पृथिवीकालः पृथिवीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति ।
अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र सर्वस्तोकाः सर्बन्धकास्तेषामुत्पत्तिसमय एव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगती सिद्धत्वादी चतेभवन्ति, तेच सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्थासङ्ख्यातगुणत्वात्, एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति।
अथ वैक्रियशरीरप्रयोबन्धनिरूपणायाह
मू. (१२५) वेउब्बियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! दुविहे पन्नत्ते, तंजहा-एगिंदियवेउब्वियसरीरप्पयोगबंधे य पंचिंदियवेउब्वियसरीरप्पयोगबंधेय।
जइ एगिदियवेउब्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियसरीरप्पयोगबंधे य अवाउक्काइयएगिदिय० एवं एएणं अभिलावेणंजहा ओगाहणसंठाणे वेउब्बियसरीरभेदो तहा भानियव्यो जाव पञ्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियवेउब्बियसरीरप्पयोगबंधेय अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइय जाव पयोगबंधे य।
वेउव्वियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसहव्वयाएजाव आउयंवा लद्धिं वापडुच्च वेउब्वियसरीरप्पयोगनामाए कम्मस्स उदएणवेउब्वियसरीरप्पयोगबंधे।
वाउकाइयएगिदियवेउब्वियसरीरप्पयोग० पुच्छा, गोयमा! वीरियसजोगसद्दब्बयाए चेव जावलद्धिंचपडुछ चाउक्काइयएगिदियवेउब्बियजावबंधोरियणप्पभापुढविनेरइयपंचिंदियवेडब्बियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! वीरियसयोगसद्दव्वयाए . जाव आउयंवा पडुच्च रयणप्पभापुढवि० जाव बंधे, एवंजाव अहेसत्तमाए।
तिरिक्खजोनियपंचिंदियवेउब्बियसरीरपुच्छा, गोयमा ! वीरिय० जहा वाउक्काइयाणं, मणुस्सपंचिंदियवेउब्बिय० एवं चेव, असुरकुमारभवणवासिदेवपंचिंदियवेउब्बिय० जहा रयणप्पभापुढविनेरइया एवंजाव थनियकुमारा, एवं वाणमंतरा एवं जोइसिया एवं सोहम्मकप्पोवगया वैमानिया एवं जाव अचुयगेवेजकप्पातीया वैमानिया, एवं चेव अनुत्तरोववाइयकप्पातीया वेमाणीया एवं चेव।
वेउब्वियसरीरप्पयोगबंधेणंभंते! किं देसबंधेसव्वबंधे?, गोयमा! देसबंधेविसव्वबंधेवि, बाउकाइयएगिदिय एवं चेव रयणप्पभापुढविनरइया एवं चेव, एवं जाव अनुत्तरोववाइया ।। वेउब्वियसरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ?, गोयमा! सव्वबंधे जहन्नेणं एवं समयं उक्कोसेणं दो समया, देसबंधेजहन्नेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई
__ वाउकाइएगिदियवेउब्बियपुच्छा, गोयमा ! सव्वबंधे एक समयं देसबंधे जहन्नेणं एक समयं उक्कोसेणं अंतोमुहत्तं।
रयणप्पभापुढविनेरइय पुच्छा, गोयमा! सव्वबंधे एकं समयं देसबंधे जहन्त्रेणं दसवाससहस्साई तिसमयऊगाई उक्कोसेणं सागरोवमं समऊणं, एवं जाव अहेसत्तमा, नवरं देसबंधे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org