________________
शतकं-२, वर्ग:-, उद्देशक:-१
१३७
पंढधर्माण इत्यादि गृह्यत इति, विउलं'ति विपुलं विपुलाभिधानं 'मेघघनसंनिगासंतिधनमेघस
शं-शान्द्रजलदसमानं कालकमित्यर्थ 'देवसंनिवार्य'ति देवानां संनिपातः-समागमो रमणीयत्वाद् यत्र सतथात 'पुढविसिलापट्टयं तिपृथिवीशिलारूपः पट्टकःआसनविशेषः पृथिवीशिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तद्वयवच्छेदाय पृथिवीग्रहणं, 'संलेहणाजूसणाजूसियस्स'त्ति संलिख्यते-कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य 'कालं ति मरणं 'तिकट्ठ'इतिकृत्वा इदं विषयीकृत्य ।
मू. (११६)तए णं से खंदएअनगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्टतुट्ठजावहयहियए उहाए उठेइ २ समणं भगवं महा०तिक्खुत्तो आयाहिणं पयाहिणं करेइ२ जाव नमंसित्ता सयमेव पंच महव्वयाइंआरुहेइ २ तासमणेय समणीओ यखामेइ २ त्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहेइ मेहधनसन्निगासं देवसन्निवायं पुढविसिलावट्टयं पडिलेहेइ २ उच्चारपासवणभूमिपडिलेहेइ २ दब्मसंथारयं संथरइ २ ता पुरत्याभिमुहे संपलियंकनिसने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वदासि।
नमोऽत्यु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ म जाव संपाविउकामस्स, बंदामि गंभगवंतंतत्थ गयं इहगते, पासउमे भयवंतत्थगए इहगयंतिकटु चंदइ नमसति २ एवं वदासी
पुब्बिंपिमएसमणस्स भगवओमहावीरस्सअंतिएसव्वे पाणाइवाएपञ्चक्खाएजावजीवाए जाव मिच्छदसणसल्ले पञ्चक्खाए जावजीवाए इयाणिपि य णं समणस्स भ० म० अंतिए सव्वं पाणाइवायं पञ्चक्खामि जावजीवाए जाव मिच्छदसणसल्लं पञ्चक्खामि, एवं सव्वं असणं पाणं खा० सा० चउव्विहंपि आहारं पञ्चक्खामि जावजीवाए, जंपि य इमं सरीरं इट्ट कंतं पियं जाव फुसंतुत्तिक? एयंपिणं चरिमेहिं उश्सासनीसासेहिं वोसिरामित्तिकट्ठ संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति ।
तएणं से खंदए अण० समणस्स भ० म० तहारूवाणं थेराणं अंतिए सामाइयमादियाई इक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाइंदुवालसवासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणंझूसित्तासर्दिभत्ताइंअनसणाए छेदेत्ता आलोइयपडिकतेसमाहिपत्तेआनुपुब्बीए कालगए।
मू. (११७) तए णं ते थेरा भगवंतो खंदयं अण० कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराणि गिण्हंति र विपुलाओ पव्वयाओ सणियं २ पञ्चोरुहंति २ जेणेव समणे भगवंम तेणेव उवा समणं भगवंम वंदति नमसंति २ एवं वदासी
एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामंअनगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विनीए, सेणं देवाणुप्पिएहिं अब्मणुण्णाए समाणे सयमेव पंचमहब्बयाणिआरोवित्ता समणेय समणीओयखामेत्ता अम्हेहिं सद्धिं विपुलं पव्वयं तं चैव निरवसेसंजाव आनुपुबीए कालगए इमे य से आयारभंडए।
भंतेत्तिभगवंगोयमे समणंभगवंम०वंदतिनमंसति २ एवंवयासी-एवं खलु देवाणुपियाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org