________________
१९४
भगवतीअगसूत्रं ३/-/३/१८१ समभरघडताए चिट्टति! हता! चिट्ठति, अहे णं केइ पुरिसेतीसे नावाएसव्वतो समंता आसवदाराई पिहेइ २ नावाउस्सिंचणएणं उदयं उस्सिंचिज्जा से नूणं मंडियपुत्ता ! सा नावा तंसि उदयसि उस्सिंचिजंसि समाणंसि खिप्पामेव उठं उदाइ ?, हंता ! उदाइजा।
एयामेव मंडियपुत्ता! अत्तत्तासंवुडस्सअनगारस्सईरियासमियस्स जाव गुत्तबंभयारियरस आउत्तंगच्छमाण्स चिट्ठमाणस्सनिसीयमाणस्सतुयट्माणस्सआउत्तंवत्थपडिग्गह-कंबलपायपुंछणं गेण्हमाणस्स निक्खिवमाणस्सजाव चक्खुपम्हनिवायमविवेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयबद्धपुट्ठा बितियसमयवेतिया ततियसमयनिजरिया सा बद्धा पुढाउदीरिया वेदिया निजिन्ना सेयकाले अकम्मं वावि भवति, से तेणडेणं मंडियपुत्ता! एवं वुच्चति-जावं च णं से जीवे सया समियं नो एयति जाव अंते अंतकिरिया भवति॥
घृ. 'जीवेण मित्यादि, इहजीवग्रहणेऽपिसयोग एवासौग्राह्यः,अयोगस्यैजनादेरसम्भवात्, 'सदा नित्यं समियंति सप्रमाणं एयइत्ति एजते-कम्पते ‘एजृ कम्पने' इति वचनात् 'वेयइत्ति 'व्येजते' विविधं कम्पते 'चलइ'त्ति स्थानान्तरंगच्छति फंदइ'त्ति 'स्पन्दते किञ्चिच्चलति ‘स्पदि किञ्चिन्चलने' इति वचनात्, अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ते 'घट्टइत्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्मइत्ति 'क्षुम्यति' पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा उदीरइत्तिप्राबल्येन प्रेरयतिपदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थ:माह
___ 'तं तं भावं परिणमइत्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषांचैजनादिभावानांक्रमभावित्वेन सामान्यतः सदेतिमन्तव्यं न तुप्रत्येकापेक्षया, क्रमभाविनां युपगदभावादिति, 'तस्स जीवस्स अंते'त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा, 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारिंभइत्ति संरभते' तेषु विनाशसङ्गल्पं करोति 'समारंभइत्ति 'समारभते' तानेव परितायति, आह च॥१॥ "संकप्पो संरंभो परितावकरो भवं समारंभो।
आरंभो उद्दवओ सव्वनयाणं विसुद्धाणं ।। इदंच क्रियाक्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतःसूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीतिदर्शयितुंपूर्वोक्तमेवार्थं व्यधिकरणतआह-आरंभे' इत्यादि, आरम्भे-अधिकरणभूते वर्तते जीवः, एवं संरम्भेसमारम्भेच, अनन्तरोक्तवाक्यार्थःद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणःसंरममाणः समारभमाणो जीव इत्यनेन प्रथमोवाक्यार्थोऽनूदितः
आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादी ताशब्दस्य प्राकृतप्रभवतत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादिदुःखहेतुप्रापणायां वर्तत इति योगः ।तथा शोकापनायां' दैन्यप्रापणायां जूरावणताए त्तिसोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणयाए'त्ति 'तेपापनायां' 'तिपृ टेप क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरजीर्णताप्रापणायां पिट्टावणताए त्तिपिट्टनप्रापणायांततश्च परितापनायां-शरीरसन्तापे वर्तते, कवचित्पठ्यते 'दुक्खावणयाए' इत्यादि, तच व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए'त्ति ग्लानिनयने उद्दावणयाए"ति उत्त्रासने उक्तार्थःविपर्ययमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org