________________
शतकं-३, वर्ग:-, उद्देशकः-४
१९९ गच्छइ दुहओचक्कवालंपि गच्छइ'त्ति, अस्यैवोत्तररूपमंशमाह-नवरं 'एगओ' इत्यादि, इह यानंशकटं चक्रवालं-चक्र, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्, ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्रानि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमानियाणं तहेवत्ति । परिणामाधिकारादिदमाह--
मू. (१८७)जीवे गंभंते! जे भविएनेरइएसुउववज्जित्तए सेणं भंते! किलेसेसुउववजति गोयमा! जल्लेसाइंदव्वाइंपरियाइत्ता कालं करेइ तल्लेसेसुउववज्जइ, तं०-कण्हलेसेसुवा नीललेसेसु वा काललेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भानियववा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववजित्तए? पुच्छा, गोयमा! जल्लेसाइंदव्वाईपरियाइतिरत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-तेउलेस्सेसु।
जीवे णं भंते ! जे भविए वेमानिएसु उववजित्तए से णं भंते ! किंलेस्सेसु उववजइ ?, गोयमा! जल्लेस्साई दव्वाइंपरियाइत्ता कालं करेइ तल्लेसेसुउववज्जइ, तं० तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा ।।
वृ. 'जीवे णमित्यादि, 'जे भविए'त्ति यो योग्यः 'किलेसेसुत्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु मध्ये, 'जल्लेसाइंति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, 'परियाइत्त'त्तिपर्यादायपरिगृह्य भावपरिणामेन कालं करोतिम्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथाः। ॥१॥ “सव्वाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु ।
नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ ॥२॥ अंतमुहुत्तमि गए अंतमुहुत्तमि सेसए चेव।
लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-'एव'मित्यादि, 'एव'मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमारादेर्या लेश्या कृष्णादिकासा लेश्यातस्या-सुरकुमारादेर्भनितव्येति । नन्वेतावतैव विवक्षितार्थःसिद्धेः किमर्थं भेदेनोक्तं 'जाव जीवे णं भंते' (जोइसिए) इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थःम्, एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं ।
किन्तु ज्योतिष्कवैमानिकः प्रशस्तलेश्या एव भवन्तीत्यस्य दर्शनार्थं तेषां भेदेनाभिदानं, विचित्रत्वाद्वा सूत्रगतेरिति॥देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्रानि
मू. (१८८) अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा?, गोयमा! नो तिणढे समढे । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभूवेभारंपव्वयं उल्लंघेत्तए वा पलंघेत्तएवा?, हंतापभू। अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाई रायगिहे नगरे रूवाई एवइयाई विकुवित्ता वेभारंपवयं अंतो अनुष्पविसित्ता पभूसमंवा विसमं करेत्तए विसमंवा समं करेत्तए गोयमा ! नो इणडे समटे, एवं चेव बितिओऽवि आलावगो नवरं परियातित्ता पभू।
से भंते ! किं माई विकुव्वति अमाई विकुब्वइ ?, गोयमा ! माई विकुम्वइ नो अमाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org