SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ३३८ भगवतीअङ्गसूत्रं (२) २४/-/१२/८४६ अमहियाइंएवतियं एवं संवेहो उवर्जुजिऊण भाणियब्वो ९।। जइ वाउक्काइएहितो बाउक्काइयाणवि एवं चेव नव गमगा जहेव तेउक्काइयाणं नवरं पडागासंठिया प० संवेहो वाससहस्सेहिंकायब्वो तइयगमएकालादे० जह० बावीसंवाससहस्साई अंतोमुत्तममहियाइं उक्कोसेणं एगं वाससयसहस्सं एवं संवेहो उवजुंजिऊण भाणियब्यो। जइ वणस्सइकाइएहिंतो उवव० वणस्सइकाइयाणं आउकाइयगमगसरिसाणव गमगा भाणियब्वा नवरं नानासंठिया सरीरोगाहणा प० पढमएसु पिच्छिलएसु यतिसुगमएसुजह० अंगुलस्स असंखेज्जइभागं उक्कसेणं सातिरेगं जोयणसहस्सं मझिल्लएसुतिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियव्वा तइयगमे कालादेसेणं जहन्नेणं बावीसं बास सह० अंतोमुत्तमब्भहियाई उकसेणं अट्ठावीसुत्तरं वाससयसहस्सं एवतियं एवं संवेहो उवजुंजिऊण भाणियब्बो ।। वृ. तत्र च 'जहा वक्कंतीए'त्ति इत्यादिना यत्सूचितं तदेवं श्य-किं एगिदियतिरिक्खजोणिएहितो उववजंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववनंति?,गोयमा! एगिदियतिरिक्खजोणिएहितो जाव पंचिंदियतिरिक्खजोणिएहिंतोवि उववनंति इत्यादि । तृतीयेगमे नवरंजहन्नेणंएक्कोवे'त्यादिप्राक्तनगमयोरुत्पित्सुबहुत्वेनासङ्घयेयाएतोत्पद्यन्त इत्युक्तम् इह तूत्कृष्टस्थितय एकादयोऽसङ्घयेयान्ता उत्पद्यन्ते उत्कृष्टस्थितिषूत्पित्सूनामल्पत्वेनैकादीनाम्पुयत्पादसम्भवात्, 'उकोसेणं अट्ठ भवग्गहणाईति। . .. इहेदमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थितिर्भवति तत्रोत्कर्षतोऽटौ भवग्रहणानि तदन्यत्र त्वसङ्ख्येयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्ट स्थितिरित्युत्कर्षतोऽटौ भवग्रहणान्युक्तानि, एवमुतरत्रापि भावनीयमिति, 'छावत्तरि वाससयसहस्संति द्वाविंशतेवर्षसहाम्राणामष्टाभिर्भवग्रहणैर्गुणने षट्सप्ततिवर्षसहाधिकं वर्षलक्षं भवतीति । चतुर्थेगमे 'लेसाओतिनितिजघन्यस्थितिकेषुदेवोनोत्पद्यतेइतितेजोलेश्या तेषुनास्तीति, षष्ठे गमे 'उक्कोसेणं अट्ठासीइं वाससहस्साई इत्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्वउत्पन्नत्वाद् द्वाविंशतिवर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारिचान्तर्मुहूर्तानीति नवमे गमे 'जहन्नेणं चोयालीसं'ति द्वाविंशतेर्वर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति । एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवाकायिकेभ्य उत्पाद्यते'जइ आउक्काइए'त्यादि, 'चउक्कओ भेदो'त्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् ‘संवेहो तइयछट्टे'त्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृटे च तस्मिन विशेषोऽस्तीति दर्शाते, तत् च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽौ भवग्रहणानि, पूर्वप्रदर्शितायाअष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमारमेष्वेकपक्षे नवमे तुगमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, ‘सेसेसु चउसुगमएसुत्तिशेषेषु चतुर्युगमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषत्कर्षतोऽसङ्ख्येयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् 'तइयगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइंति पृथिवीकायिकानामु Jain Education International For Private & Personal Use Only For www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy