________________
शतकं - ७, वर्ग:, उद्देशकः -७
३३१
गोयमा ! फासिंदियं पडुच्च से तेणट्टेणं जाव भोगी, एवं जाव वणस्सइकाइया, बेइंदिया एवं चेव नवरं जिभिदियफासिंदियाइं पडुच भोगी, तेइंदियावि एवं चेव नवरं घाणिदियजिटिंभदियफासिंदियाई पडुच्च भोगी, चउरिदियाणं पुच्छा गोयमा ! चउरिंदिया कामीवि भोगीवि, से केणद्वेणं जाव भोगीवि ?, गोयमा ! चक्खिदियं पडुच्च कामी घाणिंदियजिब्भिदियफासिंदियाई पडुच भोगी, से तेणट्टेणं जाव भोगीवि, अवसेसा जहा जीवा जाव वेमानिया ।
एसि णं भंते! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण व कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा कामभोगी नोकामीनोभोगी अनंतगुणा भोगी अनंतगुणा ॥
वृ. 'रूवी 'त्यादि सूत्रवृन्दमाह तत्र रूपं मूर्त्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते चे ते कामा:मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च अत्रोत्तरं रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 'सचित्ते 'त्यादि, सचित्ता अपि कामाः समनस्कप्रानिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसञ्ज्ञिजीवशरीररूपापेक्षया चेति ।
7
'जीवे' त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति ।
'रूवि' मित्यादि, भुज्यन्ते - शरीरेण उपभुज्यन्ते इति भोगाः - विशिष्टगंधरसस्पर्शद्रव्यानि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते' त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात् तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात् ।
'जीवावि भोग' त्ति जीवशरीराणां विशिष्टगन्धादिगुणयुक्तत्वात्, 'अजीवावि भोग' त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वात्, 'अजीवावि भोग' त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति ।
'सव्वत्थोवा कामभोगि'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, 'नो कामी नोभोगि'त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, “भोगि 'त्ति एकद्वित्रीन्द्रियास्तेच तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति । भोगाधिकारादिदमाह
मू. (३६३) छउमत्थे णं भंते! मणूसे जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववज्रित्तए, से नूनं भंते! से खीणभोगी नो पभू उट्टाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं विउलाई भोगभोगाई भुंजमाणे विहरित्तए ।
से नूनं भंते! एमट्ठे एवं वयह?, गोयमा ! नो इणट्टे समट्टे, पभूणं उट्ठाणेणवि कम्मेणवि बलेणवि वीरिएणवि पुरुसकारपरक्कमेणवि अन्नयराइं विपुलाई भोगभोगाई भुंजमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिज्जरे महापज्जवसाणे भवइ १ ।
आहोहिए णं भंते! मणुस्से जे भविए अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापजवसाणे भवति २ । परमाहोहिए णं भंते! मणुस्से जे भविए तेणेव भवग्गहणेणं सिज्झित्तए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org