SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ भगवतीअङ्गसूत्रं ७/-/७/३६३ जाव अंतं करेत्तए?, से नूनं भंते ! से खीणभोगी सेसं जहा छउमत्थस्स३। केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणेणं एवं जहा परमाहोहिए जाव महापजवसाणे भवइ ४॥ वृ. 'छउमत्थे णमित्यादि सूत्रचतुष्कं, तत्र च ‘से नूनं भंते ! से खीणभोगि'त्ति से'त्ति 'असौ' मनुष्यः 'नून' निश्चितं भदन्त! 'से'त्तिकथमर्थः कथंशब्दश्च परिप्रश्नार्थः ‘खीणभोगि'त्ति भोगो जीवस्य यत्रास्ति तद्भोगि-शरीरं तत्क्षीणंतपोरोगादिभिर्यस्य सः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, 'नो पभुत्ति न समर्थः । ‘उट्ठाणेणं तिऊर्धीभवनेन 'कम्मेणं'ति गमनादिना 'बलेणं'ति देहप्राणेन ‘वीरिएणं'ति जीवबलेन ‘पुरिसक्कारपरक्कमेणं'ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः 'भोगभोगाई ति मनोज्ञशब्ददीन् । से नूनं भंते ! एयमट्ट एवं वयह' अथ निश्चितं भदन्त ! एतम्-अनन्तरोक्तमर्थःमेवम्अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः, पृच्छतोऽयमभिप्रायः- यद्यसौ न प्रभूस्तदाऽसौ भोगभोजनासमर्थःत्वान्न भोगी अतएव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वादेवलोकगमनपर्यवसानोऽस्तु?, उत्तरंतु 'नो इणढे समझे'त्ति, कस्माद्?, यतः ‘पभूणं से'त्तिस क्षीणभोगी मनुष्यः ‘अन्नतराईति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान्, एवं चोचितभोगमुक्तिसमर्थःत्वाद्भोगित्वं तत्प्रत्याख्यानाच तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति 'आहोहिए णंति "आघोऽवधिकः नियतक्षेत्रविषयावधिज्ञानि ‘परमाहोहिए णं'ति परमाधोऽवधिकज्ञानी, अयंच चरमशरीरएव भवतीत्यतआह-'तेणेव भवग्गहणेणं सिज्झित्तए'इत्यादि । अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याधज्ञानिवक्तव्यतोच्यते मू. (३६४) जे इमे भंते ! असनिणो पाणा, तंजहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा य एगतिया सा, एए णं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिचन्ना अकामनुकरणं वेदणं वेदंतीति वत्तव्यं सिया ?, हंता गोयमा ! जे इमे असन्त्रणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्ठाय जाव वेदणं वेदेंतीति वत्तव्यं सिया। अस्थिणं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति?, हंता गोयमा! अस्थि, कहनं भंते पभूवि अकामनिकरणं वेदणं वेदेति?, गोयमा ! जेणं नो पभू विना दीवेणं अंधकारंसिरूवाई पासित्तए जे णं नो पभू पुरओ रूवाइं अनिज्झाइत्ता णं पासित्तए जे णं नो पभू मग्गओ रूवाई अणवयखित्ता णं पासित्तए। जेणं नो पभूपासओ रूवाइं अनालोइत्ता णं पासित्तएजेणं नो पभूउद्धं रूवाइं अनालोएत्ताणा पासित्तए जे णं नो पभू अहे रूवाई अनालोयएत्ता णं पासित्तए एस णं गोयमा ! पभूवि अकामनिकरणं वेदणं वेदेति।। अस्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहनं भंते ! पभूवि पकामनिकरणं वेदणं वेदंति?, गोयमा! जे णं नो पभू समुदस्स पारंगमित्तएजेणं नो पभूसमुद्दस्स पारगयाई रूवाइं पासित्तएजे णं नो पभू देवलोगंगमित्तएजेणं नोपभू देवलोगगयाइंरूवाई पासित्तए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy