________________
३१४
भगवती अङ्गसूत्रं (२) २१/१-८/-/८२१
सत्तसुवि धनुपुहुत्तं अंगुलिमो पुप्फफलबीए ॥” इति शतकं - २१ वर्गा १-८ समाप्तः
एकविंशं शतं प्रायो, व्यक्तं तदपि लेशतः । व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् ।। शतकं - २१ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे एकविंशतिशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
शतकं - २२
वृ. व्याख्यातमेकविंशतितमं शतम्, अथ क्रमायातं द्वाविंश व्याख्यायते, तस्य चादावेवोद्देशक वर्गसङ्ग्रहायेयं गाथा
मू. (८२२)
Jain Education International
तालेगडियबहुबीयगा य गुच्छा य गुम्म वल्ली य । छद्दस बग्गा एए सट्ठि पुण होति उद्देसा । -: शतकं - २२ वर्ग:-१ :
मू. (८२३) रायगिहे जाव एवं व्यासी- अह भंते! तालतमालतक्कलितेतेतलिसालसरलासारगल्लाणं जाव केवतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्ख पूयफलखजूरिनालएरीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्रंति ।
एवं एतवि मूलादीया दस उद्देसगा कायाव्वा जहेव सालीणं, नवरं इमं नाणत्तं मूले कंदे खंधे तयाय साले यएएस पंचसु उद्देसगेसु देवो न उबवज्जति, तिन्नि लेसाओ, ठिती जहत्रेणं अंतोमु० उक्कोसेणं दसवाससहस्साई, उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति ।
चत्तारि लेसाओ ठिती जहन्त्रेणं अंतोमु० उक्कोसेणं वासपुहुत्तं ओगाहणा मूले कंदे घनुहपुहुत्तं खंधे तयाय साले य गाउयपुहुत्तं पवाले पत्ते घनुहपुहुत्तं, पुष्फे हत्थपुहुत्तं, फले बीए य अंगुलपुहुत्तं, सव्वेसिं जहन्त्रेणं अंगुलस्स असंखेज्जइभागं सेसं जहा सालीणं, एवं एए दस उद्देसगा । -: शतकं - २२ वर्गः - २:
मू. (८२४) अह भंते! निबंबजंबुकोसंबताल अंकोल्लपीलुसेलुसल्लइमोयइमालुयचउलपलासकरंजपुत्तंजीवगरिट्ठवहेडगहरितगभल्लायउंबरियखीरणि धायईपियालपूइयणिवायगसेण्हयपासियसीसव अयसिपुन्नागनागरुक्खसीवन्न असोगाण ।
एएसि णं जे जीवा मूलत्ताए वक्कभंति एवं मूलादीया दस उद्देसगा कायव्वा निरवसेसं जहा तालवग्गो ॥
-: शतकं - २२ वर्गः-३:
मू. (८२५) अहं भंते ! अत्थियातिंदुयबोरकविह अंबाडगमाउलिंगबिल्ल आमलगफणसदाडिमआसत्थउंबरवडणग्गोहनंदिरुक्खपिप्पलिसतरपिलक्खुरु क्खाउंबरियकुच्छंभरियदेवदालितिलगलउयछत्तेहसिरीससत्तवन्त्रद हिवनलोद्धधवचंदण अर्जुणणीवकुडुगकलंबाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं ॥
For Private & Personal Use Only
www.jainelibrary.org