________________
भगवती अङ्गसूत्रं (२) १२/-/७/५५१
णिया, अयन्नं भंते! जीवे असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वण० उववन्नपुव्वे ?, हंता गोयमा ! जाव अनंत खुत्तो एवं सव्वजीवावि एवं जाव वणस्सइकाइएसु । अयन्नं भंते! जीवे असंखेज्जेसु वेदियावाससयसहस्सेसु एगमेगंसि वेदियावासंसि पुढविकाइयत्ताए जाव वणरसइकाइयत्ताए बेइंदियत्ताए उववन्त्रपुव्वे ?, हंता गोयमा ! जाव खुत्तो, सव्वजिवावि णं एवं चेव एवं जाव मणुस्सेसु, नवरं तांदियएसु जाव वणसइकाइयत्ता तेंदियत्ताए चउरिंदिएसु चउरिंदियत्ताए पंचिंदियतिरिक्खजोणिएसु पंचिंदियतिरिक्खजोणिएसु पंचिंदियतिरिक्खजोणियत्ताए मणुस्सेसु मणुस्सत्ताए सेसं जहा वेदियाणं
वाणमंतर जोइसिय सोहम्मीसाणेसु य जहा असुरकुमाराणं, अयन्नं भंते! जीवे सणकुमारे कप्पे बारससु विमाणावाससयसहस्सेसु एगमेगंसि विमाणियावासंसि पुढविकाइयत्ताए सेसं जहा असुरकुमाराणं जाय अनंतखुत्तो, नो चेव णं देवीत्ताए, एवं सव्वजीवावि ।
८०
एवं जाव आणयपाणएस, एवं आरणधुएसुवि, अयनं भंते! जीवे तिसुवि अट्टारसुत्तरेसु गेविजविमाणावाससयेसु एवं चेव, अयन्नं भंते! जीवे पंचसु अनुत्तरविमाणेसु एगमेगंसि अनुत्तरविमाणंसि पुढवि तहेव जाव अनंतखुत्तो नो चेव णं देवत्ताए वा देवीत्ताए वा एवं सव्वजीवावि अयनं भंते! जीवे सव्वजीवाणं नाइत्ताए पियत्ताए भाइत्ताए भगिनित्ताए भजत्ताए पुत्तत्ताए घूयत्ताए सुण्हत्ताए उववन्नपुवे ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो, सव्वजीवावि णं भंते! इमस्स जीवस्स माइत्ताए जाव उववन्नपुव्वे ?, हंता गोयमा ! जाव अनंतखुत्तो, अयन्नं भंते! जीवे सव्वजीवाणं अरित्ताए वेरियत्ताए घायकत्ता वहगत्ताए पडिनीयत्ताए पचामित्तत्ताए उववत्रपुवे ?, हंता गोयमा ! जीवा अनंतखुत्तो, सव्वजीवावि गं भंते ! एवं चेव ।
अयनं भंते! जीवे सव्वजीवाणं रायत्ताए जुवरायत्ताए जाव सत्थवाहत्ताए उर्ववन्नपुब्वे हंता गोयमा ! असतिं जाव अनंतखुत्ती, सव्वजीवाणं एवं चेव ।
अयनं भंते! जीवे सव्वजीवाणं दासत्ताए पेसत्ताए भयगत्ताए भाइल्लगत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववन्त्रपुव्वे ?, हंता गोयमा ! जाव अनंतखुत्तो, एवं सव्वजीवावि अनंतखुत्तो
सेवं भंते! सेवं भंतेत्ति जाव विहरइ ।
वृ. 'कइ णमित्यादि, 'नरगत्ताए 'त्ति नरकावासपृथिवीकायिकतयेत्यर्थः 'असई 'ति असकृद्-अनेकशः 'अदुव'त्ति अथवा 'अनंतखुत्तो' त्ति अनन्तकृत्वः - अनन्तवारान् 'असंखेजेसु पुढविकाइयावास सय सहस्सेसु' त्ति इहासङ्ख्यातेषु पृथिवीकायिकावासेषु एतावतैव सिद्धेर्यच्छतसहस्रग्रहणं तत्तेषामतिबहुत्वख्यापनार्थं, नवरं 'तेइंदिएसु' इत्यादि त्रीन्द्रियादिसूत्रेषु द्वीन्द्रियसूत्रात् त्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः । 'नो चेव णं देवीत्ताए' त्ति ईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते सनत्कुमारादिषु पुनर्त्तेतिकृत्वा 'नो चेव णं देवीत्ताए' इत्युक्तं 'नो चेव णं देवत्ताए देवीत्ताए वत्ति अनुत्तरविमानेष्वनन्तकृत्यो देवा नोत्पद्यन्ते देव्यश्च सर्वधैवेति 'नो चेव ण' मित्याद्युक्तमिति, 'अरित्ताए' त्ति सामान्यतः शत्रुभावेन 'वेरियत्ताए 'ति वैरिकः - शत्रुभावानुबन्धयुक्तस्तत्तया 'घायगत्ताए 'त्ति मारकतया 'वहगत्ताए 'त्ति व्यधकतया ताडकतयेत्यर्थः 'पडिनीयत्ताए 'त्ति प्रत्यनीकतया - कार्योपघातकतया 'पञ्चामित्तत्ताए' त्ति अमित्रसहायतया । 'दासत्ताए 'त्ति गृहदासीपुत्रतया 'पेसत्ताए 'त्ति प्रेष्यतया - आदेश्यतया 'भयगत्ताए 'त्ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International