SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ७९ शतकं-१२, वर्गः-, उद्देशकः-७ अस्थि गंगोयमा! तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसेजेणं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण या सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अनाकंतपुव्वे भवइ ? भगवं! नोतिणढेसमटे, होजाविणंगोयमा! तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसेजेणंतासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणकंतपुबे नो चेवणंएयंसि एमहालगंसि लोगंसि लोगस्स य सासयं भावं संसारस्स य अनादिभावं जीवस्स य निच्चभावं कम्मबहुत्तं जम्मणमरणबाहुल्लंच पडुच्च नस्थि केइ परमाणुपोग्गलमेत्तेविपएसे जत्थणं अयंजीवे न जाए वा नमए वावि, से तेणट्टेणं तं चेव जाव नमएवावि।। वृ. 'तेण मित्यादि, 'परमाणुपोग्गलमेत्तेवित्ति इहापि सम्भावनायां 'अयासयस्स'त्ति षष्ठयाश्चतुर्थ्यःत्वाद् अजाशताय ‘अयावयं'ति अजाव्रजम् अजावाटकमित्यर्थः 'उक्कोसेणं अयासहस्सं पक्खिवेञ्ज'त्ति यदिहाजाशतप्रायोग्ये वाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहितं तत्तासामति- सङ्कीर्णतयाऽवस्थानख्यानार्थ:मिति, 'पउमरगोयराओ पउरपाणीयाओ'त्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासांप्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया चिरंजीवित्वं चोक्तं नहेहिवत्तिनखाः-खउराग्रभागास्तैः 'नोचेवणं एयंसिएमहालयंसि लोगंसि' इत्यस्य 'अस्थिकेइ परमाणुपोग्गलमेत्तेवि पएसे' इत्यादिना पूर्वोक्ताभिलापेन सम्बन्धः महत्वाल्लोकस्य, कथमिदमिति चेदत आह 'लोगस्से' त्यादि क्षयिणो ह्येवंनसंभवतीत्यतउक्तं लोकस्य शाश्वतभावं प्रतीत्येतियोगः, शाश्वतत्वेऽपि लोकस्य संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थः स्यादतो जीवस्य नित्यत्वमुक्तं, नित्यत्वेऽपि जीवस्य काल्पत्वे तथाविधसंसरणाभावन्नोक्तं वस्तु स्यादतः कर्मबाहुल्यमुक्तं, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति । एतदेव प्रपञ्चयन्नाह 'मू (५५१) कति णं भंते ! पुढवीओ पन्नताओ?, गोयमा! सत्त पुढवीओ पन्नताओ जहा पढमसएपंचमउद्देसए तहेव आवासा ठावेयचा जाव अनुत्तरविमाणेत्तिजाव अपराजिए सब्वट्ठसिद्धे । अयन्नं भंते ! जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए नेरइयत्ताए उववन्नपुचे?, हंता गोयमा! असइंगोयमा! अदुवाअनंतखुत्तो, अयन्नं भंते! जीवे सक्करप्पभाए पुढवीए पणवीसा एवं जहा रयणप्पभाए तहेव दो आलावगाभाणियव्वा, एवं जाव घूम्प्पभाए। अयन्नं भंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि सेसं तं चेव, अयन्त्र भंते! जीवे अहेसत्तमाए पुढवीए पंचसुअनुत्तरेसुमहतिमहालएसुमहानिरएसु एगमेगंसि निरयावासंसि सेसंजहारयणप्पभाए, अयनंभंते जीवे चोसट्टीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए देवत्ताए देवीत्ताए आसणसयणभंडमत्तोवगरणत्ताए उववन्नपुवे?, हंता गोयमा! जाव अनंत खुत्तो । सव्वजीवाविणं भंते! एवं चेव, एवंथणियकुमारेसु, नाणत्तंआवासेसु, आवासा पुब्बभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy