________________
१००
भगवतीअगसूत्रं १/-1८/८६ देवाउयं किच्चा देवेसु उववजइ, से तेणटेणं जाव देवेसु उववजइ।
वृ.एगंतपंडिएणं'तिएकान्तपण्डितः-साधुः ‘मणुस्से त्तिविशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्यैकान्तपण्डितत्वायोगात्, तदयोगश्चसर्वविरतेरन्यस्याभावादिति, एगंतपंडिएणंमगुस्से आउयं सिय पकरेइ सिय नो पकरेइ'त्ति, सम्यक्त्वसप्तके क्षपिते न बन्धात्यायुः साधुः अर्वाक् पुनर्बन्धातीत्यत उच्यते-स्याप्रकरोतीत्यादि, 'केवलमेव दो गईओ' पन्नायंति'त्ति केवलशब्दः सकलार्थस्ते साकल्येनैव द्वेगती 'प्रज्ञायेते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति अंतकिरियत्ति निर्वाणं कप्पोववत्तियत्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्ति सैवकल्पोपपत्तिका, इह च कल्पशब्दः सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति ।
एकान्तपण्डितद्वितीयस्थानवर्तित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्रं, तत्र च'बालपंडिए णति श्रावकः 'देसं उवरमइत्ति विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो देसं स्थूलं प्रामातिपातादिकं प्रत्याख्याति वर्जनीयतयाप्रतिजानीते।आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च, तत्र -
मू. (८७) पुरिसे णं भंते ! कच्छंसि वा १ दहंसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसि वा ६ गहणंसि वा ७ गहणविदुग्गंसिवा ८ पव्वयंसिवा ९ पब्वयविदुग्गंसि वा १० वर्णसि वा ११ वनविदुग्गसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मिएत्तिकाउं अन्नयरस्स मियस्स वहाए कूडपासं उद्दाइ ।
ततोणं भंते ! से पुरिसे कतिकिरए पन्नते?, गोयमा ! जावं च णं से पुरिसे कच्छंसिवा १२ जाव कूडपासं उद्दाइ तावं चणं से पुरिसे सिय तिकि० सिय चउ० सिय पंच०, से केणढणं सिय त्ति० सिय च० सिय पं०?, गोयमा! जे भविए उद्दवणयाए नो बंधणयाए नो मारण-याए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए तिहिं किरियाहिं पुढे, जे भविए उद्दवणयाएविबंधणयाएविनोमारणयाएतावंचणंसे पुरिसेकाइयाए अहिगरणियाएपाउसियाए पारियावणियाए चउहि किरियाहिं पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए जाव पंचहिं पुढे, से तेणठेणं जाव पंचकिरिए।
.'कच्छंसिव'त्ति कच्छे' नदीजलपरिवेष्टितेवृक्षादिमति प्रदेशे दहंसिव'त्ति हदे प्रतीते 'उदगंसि वत्त उदके-जलाश्रयमाने 'दवियंसि वत्ति 'द्रविके' तृणादिद्रव्यसमुदाये 'वलयंसि वत्ति वलये' वृत्ताकारनद्याधुदककुटिलगतियुक्तप्रदेशे 'नूमंसिव'त्ति 'नमें अवतमसे 'गहणंसि वत्ति 'गहने' वृक्षवल्लीलतावितानवीरुत्समुदाये गहणविदुग्गंसि बत्ति 'गहनविदुर्गे' पर्वतकदेशावस्थितवृक्षवल्यादिसमुदाये ‘पव्वयंसि वत्ति पर्वते पव्वयविदुग्गंसि वत्ति पर्वतसमुदाये 'वणंसिवत्ति वने एकजातीयवृक्षसमुदाये वनविदुग्गंसिवत्ति नानाविधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः-हरिणैर्वृत्ति-जीविका यस्य स मृगवृत्तिकः, सच मृगरक्षकोऽपि स्यादित्यत आह'मियसंकप्पेत्तिमृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासौमृगसङ्कल्पः, सचचलचित्ततयाऽपि भवतीत्यत आह-'मियपणिहाणे'त्तिमृगवधैकाग्रचित्तः 'मिगवहाए'त्तिमृगवधाय गंत'त्तिगत्वा कच्छदावितियोगः 'कूडपासंति कूटंच-मृगग्रहणकारणंग दिपाशश्च-तद्वन्धनमिति कूटपाशम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org