________________
भगवतीअङ्गसूत्रं ५/-/९/२६४
२६२
प्रोच्यत इति । पुद्गलाधिकारादिदमाह
मू. (२६५) से नूणं भंते! दिया उज्जोए रातिं अंधयारे ?, हंता गोयमा ! जाव अंधयारे । सेकेणट्टेणं० ?, गोयमा ! दिया सुभा पोगगला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणट्टेणं० । नेरइया णं भंते! किं उज्जोए अंधयारे ?, गोयमा ! नेरइयाणं नो उज्जीए अंधयारे, से केणट्टेणं० ?, गोयमा ! नेरइया णं असुहा पोग्गला असुभे पोग्गलपरिणामे से तेणट्टेणं० 1
असुरकुमाराणं भंते! किं उज्जोए अंधयारे ?, गोयमा ! असुरकुमाराणं उज्जोए नो अंधयारे सेकेणट्टेणं ?, गोयमा ! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणद्वेणं एवं बुच्चइ, एवं जाव थनिय कुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेरइया ।
चउरिदियाणं भंते! किं उज्जोए अंधयारे ?, गोयमा ! उज्जोएवि अंधयारेवि, से केणट्टेणंο गोयमा ! चउरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्गलपरिणामे, से तेणद्वेणं एवं जाव मणुस्साणं वाणमंतरजोतिसवेमानिय जहा असुरकुमारा ।।
वृ. 'से नून' मित्यादि, 'दिवा सुभा पोग्गल'त्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ? - शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात्, 'रत्तिं ' ति रात्रौ 'नेरइयाणं असुभा पोग्गल 'त्ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात्, 'असुरकुमाराणं सुभा पोग्गल' त्ति तदाश्रयादीनां भास्वरत्वात् ।
'पुढविकाइए' इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युदद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात्, इह चेयं भावना - एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्के एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावाच्छुभपुद्गलकार्याकरणेना शुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति ।
'चउरिंदियाणं सुभासुभे पोग्गल त्ति एषां हि चक्षुसद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थावबोधाजनकत्वादशुभा इति ।
मू. (२६६) अस्थि णं भंते! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओसप्पिणीत वा उस्सप्पिणीति वा, नो तिणट्टे समट्टे । से केणट्टेणं जाव समयाति वा आवलियाति वा ओसप्पिणीति वा उस्सप्पिणीति वा?, गोयमा ! इहं तेसिं माणं इहं तेसिं पमाणं इहं तेसिं पन्नायति, तंजहा समयाति वा जाव उस्सप्पिणीति वा ।
से तेणट्टेणं जाव नो एवं पन्नायए, तंजहा- समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेदियतिरिक्खजोनियाणं, अत्थि णं भंते! मणुस्साणं एवं पन्नायति, तंजहा- समयाति वा जाव उस्सप्पिणीति वा?, हंता ! अत्थि ।
सेकेणट्टेणं० ? गोयमा ! इंह तेसिं माणं इहं तेसिं प्रमाणं इहं चेव तेसिं एवं पन्नायति, तंजा - समयाति वा जाव उस्सप्पिणीति वा से तेण०, वाणमंतरजोतिसवेमानियाणं जहा नेरइयाणं ।
वृ. पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम् -'तत्थ गयाणं' ति नरके स्थितैः षष्ठयास्तृतीयार्थः त्वात्, 'एवं पन्नायति' त्ति इदं हिविज्ञायते 'समयाइव' त्ति समया इति वा 'इहंते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org