SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २६३ शतकं-५, वर्गः-, उद्देशकः-९ सिंति इह' मानुष्यक्षेत्रे तेषां' समयादीनां 'मानं परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेशच मनुष्यक्षेत्र एवभावात् नरकादौ त्वमादिति, 'इहंतेसिंपमाणं ति 'इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाण-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति। ततश्च ‘इहं तेसिमित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धि ‘एवं' वक्ष्यमाणस्वरूपंसमयत्वाधेव ज्ञायते, तद्यथा-'समयाइति वे' त्यादि, इहचसमयक्षेत्राद्बहिर्वर्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्वयवहाराभावात्, तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु वहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति । कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थःमिदमाह मू. (२६७) तेणं कालेणं २ पासावच्चिजा थेरा भगवंतो जेणेव समणे भगंव महावीरे तेणेव उवागच्छंति २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा एवं वदासी-से नूनं भंते असंखेज्जे लोए अनंता रातिदिया उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा विगच्छिंसु वा विगच्छंति वा विगच्छिरसंति वा परित्ता रातिदिया उप्पजिंसु वा ३ विगञ्छिसुवा ३?, हंताअञ्जो असंखेजे लोए अनंता रातिदिया तं चेव, से केणट्टेणं जाव विगच्छिस्संति वा? से नूनं भंते ! अज्जो ! पासेणं अरहया पुरिसादानीएणं सासए लोए वुइए अनादीए अणवदग्गे परित्ते परिवुडे हेटा विच्छिन्ने मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिते उप्पिं उद्धमुइंगाकारसंठिए(तं)सिच णंसासयंसि लोगंसिअनादियंसि अणवदग्गंसि परित्तंसिपरिवडसिहेट्ठा विच्छिन्नसिमझेसंखित्तंसि उप्पिं विसालंसिअहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पिंउद्धमुइंगाकारसंठियंसि अनंताजीवधणा उपज्जित्ता २ निलीयंति परित्ता जीवघणा उप्पञ्जित्ता र निलीयंति से नूनं भूए उप्पन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कइ, जे लोकइ से लोए?, हंता भगवं!, से तेणटेणं अञ्जो! एवं वुच्चइ असंखेज्ने तं चेव। तप्पभितिचणंतेपासावचेजा थेरा भगवतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नू सव्वदरिसी, तएणं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ एवं वदासि-इच्छामि णं भंते ! तुब्भं अंतिए चाउञ्जामाओ धम्माओ पंचमहब्वइयं सप्पडिक्कमणं धम्म उवसंपञ्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधंकरेह, तएणंते पासावच्चिा थेरा भगवंतोजाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धाजाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसु उववन्ना वृ. 'तेणं कालेण'मित्यादि, तत्र असंखेज्जे लोए'त्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके क्षेत्रलोके आधारभूते 'अनता राइंदिय'त्तिअनन्तपरिमाणानि रात्रिन्दिवानिअहोरात्रानि 'उप्पजिंसुवा इत्यादि उत्पन्नानिवाउत्पद्यन्तेवा उत्पत्स्यन्तेवा, पृच्छातामयमभिप्रायःयदि नामासङ्ख्यातो लोकस्तदा तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाचाधेयस्तेति,तथा परित्ता राइंदिय'त्तिपरीत्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यधनन्तानि तानि तदा कथं परीत्तानि ? इत विरोधः, अत्र हन्तेत्याधुत्तरं, अत्र चायमभिप्रायः-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते तथाविधस्वरूपत्वाद् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy