________________
शतकं-५, वर्गः-, उद्देशकः-४
२२९
'पुट्ठाई सुणेह' इत्यादि तु प्रथमशते आहारधिकारवदवसेयमिति । 'आरगायाईति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः पारगयाइं तिइन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूरमूलमनंतिय'ति सर्वथा दूरं-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थं दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकम्-आसनंतन्निषेधादनन्तिकम्, नञोऽल्पार्थःत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सव्य'त्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, दूरमूलं'तिअनादिकमितिहृदयम्, 'अनंतियंति अनन्तिकमित्यर्थः, 'मियंपि'त्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्यादि, 'अमियंपि'त्ति अनन्तमसङ्घयेयं वा वनस्पतिपृथिवीजीवद्रव्यादि 'सव्वं जाणइ'इत्यादि द्रव्याद्यपेक्षयोक्तम् ।
अथ कस्मात् सर्वं जानाति केवलीत्याधुच्यते? इत्यत आह-'अनंते'इत्यादि, अनन्तं ज्ञानमनन्तार्थःविषयत्वात्, तथा 'निव्वुडे नाणे केवलिस्स'त्ति निवृतं' निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरेतु 'निब्बुडे वितिमिरे विसुद्धे'त्ति विशेषणत्रयंज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृतं' निष्ठागतं 'वितिमिरं' क्षीणावरणमत एव विशुद्धमिति
अथ पुनरपि छद्मस्थमनुष्यमेवाश्रित्याह
मू. (२२६) छउमत्थे णं भंते ! मणुस्से हसेज वा उस्सुयाएज वा?, हंता सहेज वा उस्सुयाएज वा, जहा णं भंते ! छउमत्थे मणुसे हसेज जाव उस्सु० तहाणं केवलीवि हसेज वा उस्सुयाएज वा?, गोयमा! नो इणद्वे समझे, से केणटेणं भंते ! जाव नो णंतहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जन्नं जीवा चरित्तमोहनिजस्स कम्मस्स उदएणं हसंति वा उस्सुयायंति वा सेणं केवलिस नत्थि, सेतेणट्टेणंजाव नोणंतहा केवली हसेज वा उस्सुयाएज वा। . जीवेणंभंते! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएहिं जीवेगिंदियवज्जो तिय भंगो।
छउमत्थे णंभंते! मणूसे निदाएज वा पयलाएज वा!, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरनिजस्स कम्मस्स उदएणं निदायति वा पयलायंति वा, सेणं केवलिस्स नत्थि, अन्नं तं चेव ।
जीवे णं भंते ! निद्दायमाणे वा पयलायमाणे वा कति कम्मपयडीओ बंधइ?, गोयमा ! सत्तविहबंधए वा अढविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएसुजीवेगिंदियवञ्जो तियभंगो
वृ. 'छउमत्थे'त्यादि, 'उस्सुयाएजत्ति अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नंजीवत्तियस्मात् कारणाजीवः 'सेणं केवलिस्स नत्थि'त्तितत्पुन. चारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, ‘एवं जाव वेमानिए'त्ति, एवमिति जीवाभिलापवन्नारकादिर्दण्डको वाच्यो यावद्वैमानिक इति ।
स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधएवा अट्टविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिंति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु जीवाणं मंते! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति?,गोयमा ! सत्तविहबंधगाविअट्टविहबंधगावि' इत्यादिषु जीवेगिदिए'त्यादिजीवपदमेकेन्द्रियपदानिचपृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org