________________
४७४
भगवतीअगसूत्रं (२) ३१/३/१००५ नीललेस्सखुड्डागकडजुम्मनेरइया एवं चेव, एवं पंकप्पभाएवि, एवं घूमप्पभाएवि, वं चउसुवि जुम्मेसु नवरंपरिमाणे भाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए। सेसंतहेव । सेवं भंते ! सेवं भंतेत्ति॥
वृ. तृतीयस्युनीललेश्याश्रयः, साच तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्य- दण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जो वालुयप्पभाए'त्ति, इह नीललेश्या प्रक्रन्ता सा च वालुकाप्रभायांभक्तीतितत्र येजीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासंज्ञिसरीसृप- वर्जा इति । 'परिमाणं जाणियब्वं'ति, चतुरटद्वादशनभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः।
शतकं-३१ उद्देशकः-३ समाप्तः
___-शतकं-३१ उद्देशकः-४:मू. (१००६) काउलेस्सखुड्डागकङजुम्मनेरइया णं भंते ! कओ उववजंति?, एवं जहेव कण्हलेस्सखुड्डागकडजुम्म० नवरं उववाओ जो रयणप्पभाए सेसं तं चैव । रयणप्पभापुढविकाउलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उवव०?, एवं चेव, एवं सक्करप्पभाएवि एवं वालुयप्पभाएवि, एवंच सुविजुम्मेसु, नवरंपरिमाणे भाणियब्वं, परिमाणं जहाकण्हलेस्सउद्देसए सेसंतं चेव सेवं भंते! २ ति॥
वृ. चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवीष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्रभवतीति उववाओजोरयणपभाए'त्तिसामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । -शेष सूत्रसिद्धम्।
- शतक-३१ उद्देशकः-५:मू. (१००७) भवसिद्धीयखुड्डागकडजुम्मनेरइया णं भंते ! कओ उवव० ?, किं नेरइए०?, एवंजहेव ओहिओगमओ तहेव निरवसेसंजाव नो परप्पयोगेणं उववारयणप्पभापुढविभळशइधअधीयखुड्डागकडजुम्मनेरइया णं भंते! एवं चेव निरवसेसं, एवंजाव अहेसत्तमाए, एवं भवसिद्धियखुड्डागतेयोगनेरइयाविएवंजाव कलियोगत्ति, नवरंपरिमाणं जाणियब्वं, परिमाणं पुव्वभणियं जहा पढमुद्देसए। सेवं भंते ! २ ति॥
-शतके-३१ उद्देशकः-६:मू. (१००८) कण्हलेस्सभवसिद्धियखुडागकडजुम्मनेरइया णं भंते! कओ उववतंति ?, एवं जहेव ओहिओ कण्हलेस्सउद्देसओ तहेव निरवसेसं चउसुवि जुम्मेसु भाणियव्वो जाव अहेसत्तमपुढविकण्हलेस्सखुड्डागकलियोगरनेइया णं भंते! कओ उववजं?, तहेव । सेवं भंते! २त्ति ।।
___-शतकं-३१ उद्देशकः-७:मू. (१००१) नीललेस्सभवसिद्धिया चउसुवि जुम्मेसु तहेव भाणियव्वा जहा ओहिए नीललेस्सउद्देसए सेवं भंते ! सेवं भंते ! जाव विहरइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org