SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ शतकं-१२, वर्गः-, उद्देशकः-६ राहुविमानस्य महता तमिस्नरश्मिजालेन तदानियत इति, ननु कतिपयान् दिवसान् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते ग्रहण इव कतिपयांश्च न तथेति किमत्र कारणम् ? । अत्रोच्यते, येषु दिवसेष्वत्यर्थं तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमामाति येषु पुनर्नाभिभूयतेऽसौ विशुद्धयमानत्वात् तेषु न वृत्तमाभाति, तथा चोक्तम्॥१॥ “वट्टच्छेओ कइवइदिवसे धुवराहुणो विमाणस्स। दीसइ परं न दीसइ जह गहणे पव्वराहुस्स ॥" ॥१॥ आचार्य आह-“अच्चत्थं नहि तमसाऽभिभूयते जं ससी विसुझंतो । तेण न वट्टच्छेओ गहणे उ तमो तमोबहुलो ॥इति 'तत्थ णं जे से पव्वे' त्यादि, 'वायालीसाए भासाणं' सार्द्धस्य वर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्य तिष्ठतीति गम्यं, सूरस्याप्येवं नवरमुत्कृष्टतयाऽटचत्वारिंशता संवत्सराणामिति । अथ चन्द्रस्य ‘ससित्ति यदभिधानं तस्यान्वर्थाभिधानायाह मू. (५४७) से केणटेणं भंते! एवं वुच्चइ-चंदे ससी २?, गोयमा! चंदस्सणंजोइसिंदस्स जोइसरनो मियंके विमाणेकंता देवी कंताओ देवीओकताइंआसणसयणखंभभंडमत्तोवगरणाई अप्पणोवि य णं चंदे जोइसिंदे जोइसराया सोमे कंते सुभए पियदंसणे सुरूवे से तेणटेणं० वृ. 'सेकेण"मित्यादि, 'मियंकेत्ति मृगचिह्नत्वात् मृगाङ्के विमानेऽधिकरणभूते सोमे'त्ति 'सौम्यः' अरौद्राकारोनीरोगो वा कंतेत्तिकान्तियोगात् 'सुभए'त्ति सुभगः-सौभाग्ययुक्तत्वावल्लभो जनस्य 'पियदंसणे'त्ति प्रेमकारिदर्शनः, कस्मादेवम् ? अत आह-सुरूपः ‘से तेण मित्यादिअथ तेन कारणेनोच्यते ‘ससी'ति सह श्रिया वर्तत इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम्। अथादित्यशब्दस्यान्वर्थाभिधानायाह मू. (५४८) से केणटेणं भंते! एवं वुच्चइ-सूरे आइचे सूरे०२?, गोयमा ! सूरादियाणं समयाइ वा आवलियाइ वा जाव उस्सप्पिणी वा अवसप्पिणीइ वा से तेणद्वेणं जाव आइच्चे०२ वृ. 'सेकेण मित्यादि, सूराईय'त्ति सूरःआदि-प्रथमो येषां ते सूरादिकाः, के ? इत्याह'समयाइ वत्ति समयाः-अहोरात्रादिकालभेदानां निर्विभागा अंशाः, तथाहि-सूर्योदयमवधि कृत्वाऽहोरात्रारम्भकः समयो गण्यते आवलिका मुहूर्तादयश्चेति से तेण'मित्यादि अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौअहोरात्रसमयादीनांभव आदित्य इति व्युत्तेः,त्यप्रत्ययश्चेहार्षत्वादिति अथ तेयोरेवाग्रमहिष्यादिदर्शनायाह मू. (५४९) चंदस्स णं भंते ! जोइसिंदस्स जोइसरन्नो कति अग्गमहिसीओ पन्नताओ जहादसमसए जाव नो चेवणंमेहुणवत्तिया सूरस्सवितहेव।चंदमसूरियाणं भंते ! जोइसरायाणो केरिसए कामभोगे पचणुब्भवमाणा विहरंति? गोयमा ! से जहानामाए केइ पुरिसे पढमजोव्वणुट्टाणबलते पढमजोव्वणुट्ठाणबलट्ठाए भारियाए सद्धिं अचिरवत्तविवाहकले अस्थगवेसणयाए सोलवसासविपवासिए से णं तओ लद्धटे कयकर्ज अणहसमग्गे पुनरवि नियगगिह हव्वमागए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए मणुन्न थालिपागसुद्धं अट्ठारसवंजणाकुल भोयणं भुत्ते समाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy