________________
४२८
भगवतीअगसूत्र (२) २५/-/६/९३५ अल्पबहुत्वद्वारे-सव्वत्थोवा नियंठ'त्ति तेषामुत्कर्षतोऽपिशतपृथक्त्वसङ्घयत्वात्, पुलागा संखेनगुण'त्ति तेषामुत्कर्षतः सहपृथकत्वसङ्घयत्वात्, सिणाया संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात्, 'बउसा संखेज्जगुण'त्ति तेषामुत्रक्षतः कोटीशतपृथकत्वमानत्वात्।
'पडिसेवणाकुसीला संखेज्जगुण त्ति, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ?,सत्यं, किन्तु बकुशानांयत्कोटीशतपृथक्त्वं तद्विवादिकोटीशतमा प्रतिसेविनां तु कोटीशतपृथक्तंव चतुःषट्कोटीशतमानमिति न विरोधः । कषायिणांतुसङ्ख्यातगुणत्वंव्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति
शतकं-२५ उद्देशकः-६ समाप्तः
-शतकं-२५ उद्देशकः-७:वृ. षष्ठोद्देशके संयतानां स्वरूपमुक्त, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-'कइणं भंते!' इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तम्
मू. (९३६) कतिणंभंते! संजया पन्नत्ता?, गोयमा! पंचसंजयापं०तं०-सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहुमसंपरायसंजए अहक्खायसंजए।
सामाइयसंजए णं भंते ! कतिविहे पत्रत्ते ? गोयमा ! दुविहे पन्नते, तंजहा-इत्तरिए य आवकहिए या
छेओवट्ठावणियसंजएणंपुच्छा, गोयमा! दुविहे प०, तं०-सातियारे य निरतियारे या परिहारविसुद्धियसंजए पुच्छा, गा०! दुविहे प०, तं०-निविसमाणए यनिविट्ठकाइएय। सुहमसंपरागपुच्छा, गोयमा ! दुविहे पं०, तं०-संकिलिस्समाणए य विसुद्धमाणए व । अहक्खायसंजए पुच्छा, गोयमा ! दुविहे पं०, तं०-छउमत्थै य केवली य।
वृ. “कतिणंभंते!' इत्यादि, सामाइयसंजए त्तिसामायिकं नामचारित्रविशेषस्त प्रधानस्तेन वा संयतः सामायिकसंयतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्यमाणहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः।
'आवकहिए यत्ति यावत्कथिकस्य-भाविव्यपदेशान्तराभावाद् यावजीविकस्य सामायिकस्यास्तित्वाधावत्कथिकः, सच मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, 'साइयारे यत्ति सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिधार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारःसचशैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भवतीति।
निव्विसमाणएय'तिपरिहारिकतपस्तपस्यन् निविठ्ठकाइएय'त्तिनिर्विशमानकानुचरक इत्यर्थः, 'संकिलिस्समाणए'त्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणएय'त्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'छउमत्थे य केवली यत्ति व्यक्तम्। मू. (९३७) सामाइयंमि उ कए चाउजामं अनुत्तरं धम्म।
तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥ वृ. अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-'सामाइयंमि उ'गाहा, सामायिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org