________________
२६८
भगवतीअङ्गसूत्रं ६/-/१/२७४ टेणं०?, गोयमा! असुरकुमाराणंचउबिहे करणे पन्नत्ते, तंजहा-मनकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति नो अकरणओ, एवं जाव थनियकुमाराणं| पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्छेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाए वेयणं वेयंति नो अकरणओ, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ।।
वृ. 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्यं बन्धनसङ्कमादिनिमित्तभूतं कर्मकरणं 'वेमायाए'त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः ।
मू. (२७५) जीवा णं भंते ! किं महावेयणा महानिञ्जरा १ महावेदणा अप्पनिजरा २ अप्पवेदणा महानिजरा ३ अप्पवेदणा अप्पनिजरा ४?, गोयमा! अत्थेगतिया जीवा महावेदणा महानिजरा १ अत्यंगतिया जीवा महावेयणा अप्पनिजरा २ अत्यंगतिया जीवा अप्पवेदणा महानिजरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा४।
से केणडेणं०?, गोयमा! पडिमापडिवन्नए अनगारे महावेदणे महानिजरे छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा सेलेसिं पडिवनए अनगारे अप्पवेदणे महानिजरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिञ्जरा, सेवं भंते २ ति। मू. (२७६) महवेदणे य वत्थे कहमखंजणमए य अहिगरणी।
तणहत्थे यकवल्ले करण महावेदणा जीवा।। वृ. 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्थाः॥
शतकं-६ उद्देशकः-१ समाप्तः
-शतकं-६ उद्देशकः-२:वृ.अनन्तरोद्देशको यएतेसवेदनाजीवा उक्तास्तेआहारका अपि भवन्तीत्याहारोद्देशकः
मू. (२७७) रायगिहनगरंजावएवं वयासी-आहारुहेसो जो पन्नवणाए सो सम्बोनिरवसेसो नेयव्यो । सेवं भंते ! सेवं भंते ! ति।।
वृ.सच प्रज्ञापनायामिव दृश्यः, एवंचासौ-नेरइयाणभंते! किं सच्चित्ताहारा १ अच्चित्ताहारा २ मीसाहारा ३?, गोयमा ! नो सच्चित्ताहारा १ अञ्चित्ताहारा २ नो मीसाहारा ३' इत्यादि ।।
शतकं-६ उद्देशकः-२ समाप्तः
- शतकं-६ उद्देशकः-:-३ वृ. अनन्तरोद्देशके पुद्गला आहारताश्चिन्तिताः, इह तु बन्धादि इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थःसङ्ग्रहगाथाद्वयम्मू. (२७८) बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए ।
कम्महितीस्थिसंजय सर्म इट्टी य सन्नी य ।। वृ. 'बहुकम्मे त्यादि, बहुकम्मत्तिमहाकर्म सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थे पोग्गला पयोगसा वीससा यत्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च चीयन्ते किमेवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org