________________
शतकं-१४, वर्गः-, उद्देशकः-५
१४५
जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा ||
वृ. 'नेरइया दस ठाणाई'इत्यादि, तत्र 'अनिट्ठा गइत्ति अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा, 'अनिट्ठा ठिति'त्ति प्राकृतत्वादनिटेति द्रष्टव्यं यशसा-सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्ति-एकदिग्गामिनी प्रख्यातिर्दानफलभूता या यशःकीर्ति, अनिष्टत्वंचतस्यादुष्प्रख्यातिरूपत्वात्, अनिटेउट्ठाणे'त्यादि, उत्थानादयो वीर्यान्तरायक्षयोपशमादिजन्यवीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति।। - 'पुढविक्काइए'त्यादि, 'छट्ठाणाइंति पृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव षट् ते प्रत्यनुभवन्ति, 'इटानिट्ठा फास'त्ति सातासा-तोदयसम्भवात् शुभाशुभक्षेत्रोत्पत्तिभावाच्च, 'इट्ठानिट्ठा गइत्ति यद्यपितेषां स्थावरत्वेन गमनरूपा गतिनास्ति स्वभावतस्तथाऽपिपरप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशारे स्यात्, अथवायद्यपिपापरूपत्वात्तिर्यग्गतिरनिष्टैव स्यात्तथाऽपीषयाग्भाराऽप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टगतिस्तेषां भावनीयेति ।
_ 'एवंजावपरक्कमे तिवचनादिदं दृश्यम्-'इट्टानिट्ठा ठिई साचगतिवद्भावनीया 'इट्ठानिटे लावन्ने' इदंच मण्यन्धपाषाणादिषु भावनीयम् इटानिढे जसोकित्ती' इयंसप्रख्यात्यसप्रख्यातिरूपा मण्यादिष्वेवावसेयेति, 'इट्ठानिटे उठाणजावपरक्कमे' उत्थानादिच यद्यपितेषांस्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारवशात्तदिष्टमनिष्टं वाऽवसेयमिति ।
दिया सत्तट्ठाणाईति शब्दरूपगन्धानां तदविषयत्वात्, रसस्पर्शादिस्थानानि च शेषाण्येकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति, भवगतिस्तूत्पत्तिस्थानविशेषेणेष्टानिष्टाऽवसेयेति। .. अथ 'तिरियपोग्गले देवे' इत्यादिद्वारगाथोक्तार्थाभिधानायाह
म. (६१४) देवे णं भंते ! महिड्डीए जाव महेसक्खे बाहिरए पोग्गे अपरियाइत्ता पभू तिरियपव्वयं वा तिरियभित्तिं वा उल्लंघेत्तए वा पल्लंघेत्तए वा?, गोयमा ! नो तिणढे समढे।
देवे णं भंते ! महिड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लंघेत्तए वा?, हंता पभू। सेवं भंते भंतेत्ति।
दृ. 'देवे ण मित्यादि, 'बाहिरए'त्ति भवधारणीयशरीरव्यतिरिक्तान् ‘अपरियाइत्त'त्ति 'अपर्यादाय' अगृहीत्वा 'तिरियपव्वयंति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं तिरियं भित्तिं वत्तितिर्यग्भित्तिं-तिरश्चीनां प्राकारवरण्डिकाडिभित्तिपर्वतखण्डं वेति उल्लंघेत्तए'त्ति सकृदुल्लङ्घने 'पल्लंघेत्तए वत्ति पुनः पुनर्लनेनेति॥
शतक-१४ उद्देशकः-५ समाप्तः
-:शतकं-१४ उद्देशकः-६:वृ. पञ्चमोद्देशके नारकादिजीववक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्[5]10]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org