SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शतकं - ७, वर्ग:-, उद्देशक:- ९ साहसीओ वहियाओ । ते णं भंते! मणुया निस्सीला जाव उववन्ना ?, गोयमा ! तत्थ णं दस साहस्सीओ एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोनिएसु उववन्ना । यू. (३७४) कम्हा णं भंते! सक्के देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूनियस्स रनो साहेजं दलइत्था | गोयमा ! सक्के देविंदे देवराया पुव्वसंगतिए चमरे असुरिदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया कूनियस्स रनो साहिजं दलइत्था । मू. (३७५) बहुजणे णं भंते ! अन्नमन्स्स एवमाइक्वंति जाव परूवेंति एवं खलु बहवे मस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उबवत्तारो भवंति से कहमेयं भंते! एवं ?, गोयमा ! जन्नं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि । ३४१ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था, वन्नओ, तत्थ णं वेसालीए नगरीए वरुणे नामं नागनतुए परिवसइ अड्डे जाव अपरिभूए समणोवासए अभिगयजीवा जीवा जाव पडिला भेमाणे छवं छट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं ते वरुणे नागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणते समाणे छद्वभत्तिए अट्टमभत्तं अनुवट्टेति अट्ठमभत्तं अनुवट्टेत्ता कोडुंबियपुरिसे सद्दावेइ २ एवं वदासी खिम्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठावेह हयगयरहपवर जाव सनात्ता मम एयमाणत्तियं पञ्चष्पिणह । तएां से कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्यामेव सच्छत्तं सज्झयं जाव उवट्ठावेति हयगयरह जाव सन्नाहेति २ जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागनत्तुए जेणेव मज्झणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छित्ते सव्यालंकारविभूसिए सन्नद्धबद्धे सकोरेंटमलदामेणं जाव धरिजमाणेणं अनंगगणनायग जाव दूयसंधिपाल सद्धिं संपरिवुडे मजणधराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छइत्ता चाउग्घंटं आसहं दुरूहइ २ हयगयरह जाव संपरिवुडे महया भडचडगर० जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ २त्ता रहमुसलं संगामं ओयाओ । तसे वरुणे नागण रहमुसलं संगामं ओयाए समाणे अयमोयारूवं अभिग्गहं अभिगण्हs - कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुव्विं पहणइ से पडिहमित्तए अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं संगामं संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy