SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ १४० भगवतीअङ्गसूत्रं (२) १४/-/४/६०७ -शतक-१४ उद्देशकः-४:वृ. तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽप पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६०७) एसणं भंते ! पोग्गले तीतमनंतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा? पुट्विं चणं करणेणं अनेगवन्नं अनेगरूवं परिणामं परिणमति?, अह से परिणामे निजिन्ने भवति तओ पच्छा एगवन्ने एगरूवे सिया?, हंता गोयमा! एस णं पोग्गले तीते तं चेव जाव एगरूवे सिया। एसणं भंते ! पोग्गले पडुप्पन सासयं समयं? एवं चैव, एवं अनागयमनंतंपि।। एसणं भंते ! खंधे तीतमनंतं ? एवं चेव खंधेवि जहा पोग्गले ।। वृ. 'एस णं भंते !' इत्यादि, इह पुनरुद्देशकार्थःसङ्ग्रहगाथा क्वचिद् द्दश्यते, सा चेयं- . ॥१॥ “पोग्गल १ खंधे २ जीवे ३ परमाणू ४ सासए य ५ चरमेय। दुविहे खलु परिणामे अजीवाणंच जीवाणं ६॥" अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति, 'पुग्गले'त्तिपुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमनंतंसासयं समयंति विभक्तिपरिणामादतीतेअनन्तेअपरिमाणत्वात् शाश्वते अक्षयत्वात् 'समये' काले 'समयं लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी । तथा 'समयंअलुक्खी'त्ति समयमेकंयावदरूक्षस्पर्शसद्भावाद् 'अरूक्षी स्निग्धस्पर्शवान् बभूव, इदंच पदद्वयं परमाणौ स्कन्धेच संभवति, तथा 'समयंलुक्खी वा अलुक्खी वत्ति समयमेवरूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदंच स्कन्धापेक्षयतो द्वयणुकादिस्कन्धे देशोरूक्षो देशश्वारूक्षोभवतीत्येवंयुगपक्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थो, एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात् ? इति पृच्छन्नाह_ 'पुबिचणं करणेणंअनेगवनं अनेगरूवं परिणामपरिणमइ'इत्यादि, 'पूरुवंच' एकव दिपरिणामायागेव 'करणेन' प्रयोगकरणेन विश्रसाकरणेन वा 'अनेकवर्ण' कालनीलादिवर्णभेदेनानेकरूपं गन्धरसस्पर्शसंस्थानभेदेन 'परिणाम' पर्यायं परिणमति अतीकालविषयत्वादस्यपरिणतवानितिद्रष्टव्यंपुद्गल इतिप्रकृतं, सचयदिपरमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदि च स्कन्धस्तदा यौगपद्येनापीति। _ 'अहसे त्ति अथ' अनन्तरंसः-एष परमाणोः स्कन्धस्यचानेकवर्णादिपरिणामो 'निर्जीर्ण' क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् 'ततः पश्चात्'निर्जरणानन्तरम् 'एकवर्ण' अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्येतिप्रश्नः, इहोत्तरमेतदेवेति,अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति । __“एसण'मित्यादि वर्तमानकालसूत्रं, तत्रच 'पडुप्पन'ति विभक्तिपरिणामात् 'प्रत्युत्पन्ने' वर्तमाने 'शाश्वते' सदैव तस्य भावात् 'समये कालमात्रे एवं चेव'त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं–“समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा इत्यादि, यच्चेहानन्तमिति नाधीतंतद्वर्तमानसमयस्यानन्तत्वासम्भवात्, अतीतानागतसूत्रयास्त्वनन्तामत्यधीत तयोरनन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy