________________
१५०
भगवतीअगसूत्र (२)१४-१७/६१९ देवा एयमटुंजा० पा०॥
सेकेणष्टेणं जाव पासंति?, गोयमा! अनुत्तरोववाइयाणंअनंताओमनोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं गोयमा! एवं वुच्चइ जाव पासंति ।।
वृ. जहाणमित्यादि, एयमट्टति एतमर्थःम् आवयोर्भावितुल्यतालक्षणं वयंजाणामोत्ति यूयं च वयं चेत्येकशेषाद्वयं तत्रं यूयं केवलज्ञानेन जानीथ वयं तुभवदुपदेशात् ।
तताऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति? प्रश्नः, अत्रोत्तरं-'हंता गोयमा इत्यादि, 'मणोदव्ववग्गणाओ लद्धाओ'त्ति मनोद्रव्यवर्गणा लब्धास्तद्विषयावधिज्ञानलब्धिमात्रापेक्षया पत्ताओ तिप्राप्तास्दद्रव्यपरिच्छेदतः 'अभिसमन्नागयाओ'त्ति अभिसमन्वागताः तद्रुणपर्यायपरिच्छेदतः।
अयमत्रगर्भार्थः-अनुत्तरोपपातिकादेवा विशिष्टावधिनामनोद्रव्यवर्गणाजानन्ति पश्यन्ति च, तासां चावयोरयोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतालक्षणमर्थं जानन्ति पश्यन्ति चेति व्यपदिश्यत इति ॥ तुल्यताप्रक्रमादेवेदमाह... मू. (६२०) कइविहे गं भंते! तुल्लए पन्नत्ते?, गोयमा ! छब्बिहे तुल्लए पन्नत्ते, तंजहादव्वतुल्लए खेत्ततुल्लए कालतुल्लए भवतुल्लए संठाणतुल्लए, से केणटेणं भंते ! एवं वुच्चइ दब्वतुल्लए?, गोयमा ! परमाणुपोग्गले परमामुपोग्गलस्स दव्वओ तुल्ले परमाणुपोग्गले परमागुपोग्गलवइरित्तस्स दव्वओ नोतुल्ले, दुपएसिए खंधे दुपएसियस खंधस्सदव्वओतुल्ले दुपएसिए खंधे दुपएसियवइरित्तस्स खंधस्स दव्वओ नो तुल्ले एवं जाव दसपएसिए, तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेजपएसियस खंधस्स दव्वओ तुल्ले तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेजपएसियवइरित्तस्स खंधस्स दब्बओ नोतुल्ले, एवं तुल्लअसंखेज्जपएसिएविएवं तुल्लअणंतपएसिएवि, से तेणडेणं गौयमा! एवं वुच्चइ दव्यओ तुल्लए। .
सेकेणटेणंभंते! एवंवुच्चइखेततुल्लए र?, गोयमा! एगपएसोगाढे पोगलेएगपएसोगाढस्स पोग्गलस्स खेतओ तुल्ले एगपएसोगाढे पोग्गले एगपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तओ नो तुल्ले, एवंजावदसपएसोगाढे, तुलसंखेजपएसोगाढे० तुलसंखेज एवंतुलअसंखेजपएसोगादेवि, से तेणद्वेणं जाव खेत्ततुल्लए।
सेकेणटेणं भंते! एवं वुच्चइ कालतुल्लए २?, गोयमा! एगसमयठितीए पोग्गले एग०२ कालओ तुल्ले एगसमयठितीए पोग्गले एगसमयठितीवइरिस्स पोग्गलस्स कालओ नो तुल्ले एवं जाव दससमयहितीए तुलसंखेनसमयठितीएएवं चैव एवंतुल्लअसंखेनसमयद्वितीएवि, सेतेणडेणं जाव कालतुल्लए।
से केणडेणं भंते ! एवं वुच्चइ भवतुल्लए?, गोयमा ! नेरइए नेरइयस्स भवट्टयाए तुल्ले नेरइयवइरित्तस्स भवट्ठयाए नो तुल्ले तिरिक्खजोणिए एवं चेव एवं मणुस्से एवं देवेवि, से तेणटेणं जाव भवतुल्लए।
से केणद्वेणं भंते ! एवं वुच्चइ भावतुल्लए भावतुल्लए?, गोयमा! एगगुणकालए पोग्गले एगगुणकालस्स पोग्गलस्स भावओतुल्ले एगगुणकालएपोग्गले एगगुणकालगवइरित्तस्स पोग्गलस्स भावओ णो तुल्ले एवंजाव दसगुणकालए एवं तुल्लसंखेनगुणकालए पोग्गले एवं तुल्लअसंखेनगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org