________________
भगवती अङ्गसूत्रं (२) २४/-/१/८३८
जहन्नकालट्ठितीयपजत्ता असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते! केवतियकालठितीएसु उववज्जेज्जा ?, गोयमा जहत्रेणं दसवाससहस्सट्ठितीएसु उक्कोसे० पनिओवमस्स असंखेज्जइभागद्वितीएसु उवय० ।
३२०
ते णं भंते! जीवा एगसमएणं केव० सेसं तं चैव णवरं इमाई तिन्नि नाणत्ताइं आउं अज्झवसाणा अणुबंधो य, जहन्त्रेणं ठिती अंतोमुहुत्तं उक्कोसेणवि अंतोमु०, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा प० ?, गो० ! असंखेज्जा अज्झवसाणा प०, ते णं भंते! किं पसत्था अप्पसत्था ?, गोयमा ! नो पसत्था अप्पसत्था, अनुबंधो अंतोमुहुत्तं सेसं तं चैव ।
से णं भंते! जहन्नकालद्वितीए पज्जत्ताअसन्निपंचिंदिय० रयणप्पभा जाव करेज्जा ?, गो० भवादेसेणं दो भवग्गहणाई कालादे० जह० दसवाससह० अंतोमु० अब्भहियाई उक्कोसेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तमन्महियं एवतियं कालं सेविज्जा जाव गतिरागतिं करेजा ४
जहन्नकालद्वितीयपजत्त असन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकालसुरयणप्पभापुढविनेरइएसु उववज्जिए से णं भंते! केवतियकालङ्घितीएसु उववज्जेज्जा ?, गोयमा ! जह० दसवाससहस्सट्ठितीएसु उक्कोसेणवि दसवाससहस्सट्टितीएसु उववज्जेज्जा, तेणं भंते! जीवा सेसं तं चैव ताइं चेव तिन्नि नाणत्ताइं जाव से गं भंते! जहन्नकालद्वितीयपज्जत्तजाव जोगिए जहन्नकालद्वितीयरयणप्पभा पुणरवि जाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई उक्कोसेणवि दसवाससहस्साई अंतोमुहुत्तमहियाई एवइयं कालं सेवेज्जा जाव करेज्जा ५ ।
जहन्नकालद्वितीयपज्जत्तजाव तिरिक्खजोणियाणं भंते ! भविए उक्कोसेकालट्ठितीएसु रयणप्पभापढविनेरइएस उववजित्तए से णं भंते! केवतियकालठितीएस उववज्जेज्जा ?, गो० ! जहणं पलि ओवमस्स असंखेज्जइभागट्टितीएसु उववज्जेज्जा उक्कोसेणवि पलि ओवमस्स असंखेजइभागट्ठितीएसु उववज्जेज्जा, ते णं भंते! जीवा अवसेसं तं चैव ताइं चेव तिनि नाणत्ताई जाव से णं भंते ! जहन्नकालद्वितीयपज्जत्तजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणजाव करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं पलि ओवमस्स असंखेअइभागं अंतोमुहुत्तमब्भहियं उक्कोसेणवि पलि ओवमस्त असंखेज्जइभागं अंतोमुहुत्तेणमब्भहियं एवतियं कालं जाव करेजा ६ ।
उक्कोसकालट्ठियपजत्त असन्निपंचिंदियतिरिक्खजोगिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएस उववजित्तए से णं भंते! केवतिकालस्स जाव उवव० ?, गोयमा ! जहन्त्रेणं दसवास - सहस्सठिइएस उक्कोसेणं पलि ओवमस्स असंखेज्जइजावडववज्जेज्जा, ते णं भंते! जीवा एगसमएणं अवसेसं जहेव ओहियगमएणं तहेव अनुगंतव्वं, नवरं इमाई दोन्नि नाणत्ताइं-ठिती जहत्रेणं पुव्वकोडी उक्को सेणवि पुव्वकोडी एवं अनुबंधोवि अवसेसं तं चेव, सेणं भंते! उक्कोसेकालद्वितीयपज्जत्त असन्निजाव तिरिक्खजोणिए रयप्पभाजाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहत्रेणं पुव्वकोडी दसहिं वाससहस्सेहिं अन्महिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुव्वकोडीए अब्भहियं एवतियं जाव करेजा ७ ।
उक्कोस कालद्वतीयपत्ते तिखिजोणिए गंभंते! जे भविए जहन्नकालद्वितीएस रयणजाव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International