________________
शतकं - १०, वर्ग:-, उद्देशकः - ६
५४३
अर्चनिकाले शस्त्वेवं- 'तए णं से सक्के ३ सिद्धाययणं पुरच्छिमिल्लेणं दारेणं अनुष्पविसइ २ जेणेव देवच्छंदए जेणेव जिनपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिनपरिमाणं आलोए पणामं करेइ २ लोमहत्यगं गेहइ २ जिणपडिमाओ लोमहत्थएणं पमज्जइ २ जिनपडिमाओ सुरभिणा गंधोद णं ण्हाणेइ' त्ति, 'जाव आयरकख 'त्ति अर्चनिकायाः परो ग्रन्थस्तावद्वाच्यो यावदात्मरक्षाः, स चैवं लेशतः - 'तए णं से सक्के ३ सभं सुहम्मं अनुष्पविसइ २ सीहासणे पुरच्छाभिमुहे निसीयइ, तए णं तस्स सक्क्स्स ३ अवरुत्तरेणं उत्तरपुरच्छिमेणं चउरासीई सामानियसाहस्सीओ निसीयंति पुरच्छिमेणं अट्ठ अग्गमहिसीओ दाहिणपुरच्छिमेणं अब्भितरिया परिसा बारस देवसाहस्सीओ निसीयंति दाहिणेणं मज्झिमियाए परिसाए चोद्दस देवसाहस्सी ओ दाहिणपञ्च्चत्थिमेणं बाहिरीयाए परिसाए सोलस देवसाहस्सीओ पच्चत्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सक्कस्स ३ चउदिसिंद चत्तारि आयरक्खदेवचउरासीसाहस्सीओ निसीयंती' त्यादीति, 'केमहड्डीए' इह यावत्करणादिदं दृश्यं
'के महज्जुइए केमहानुभागे केमहायसे केमहाबले ? 'त्ति, 'बत्तीसाए विमाणावाससयसहस्साणं' इह यावत्करणादिदं दृश्यं - 'चउरासीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं अट्ठण्हं अग्गमहिसीणं जाव अन्नेसिं च बहूणं जाव देवाणं देवीण य आहेवच्चं जाव कारेमाणे पालेमाणे 'ति ॥
शतकं
- १० उद्देशकः - ६ समाप्तः
-: शतर्क- १० उद्देशकः-७ः
वृ. षष्ठोद्देशके सुधर्मसभोक्ता सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वर्त्तिशिखरिपर्वतदंष्ट्रागतान् लवणसमुद्रान्तर्वर्त्तिनोऽष्टाविंशतिमभिधित्सुरष्टाविंशतिमुद्देशकानाह
मू. (४९३) कहिनं भंते! उत्तरिल्लां एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते ?, एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियव्वा सेवं भंते! सेवं भंतेत्ति जाव विहरति ।।
Jain Education International
वृ. 'कहि णं भंते ! उत्तरिल्लाण' मित्यादि । 'जहा जीवाभिगमे' इत्यमतिदेशः- पूर्वोक्तदाक्षिणात्यान्तरद्वीपवक्तव्यताऽनुसारेणावगन्तव्यः ॥
शतकं - १० उद्देशकः - ७ समाप्तः
॥ १ ॥ इति गुरुजनशिक्षापार्श्वनाथप्रसादप्रसृततरपतत्रद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारक्ष्माधराग्रयेऽधिरूढः शकुनिशिशुरिवाहं तुच्छबोधाङ्गकोऽपि ॥ शतकं - १० समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता दशम शतकस्य टीका परि समाप्ता । ५ भगवती अङ्गसूत्र - भा. १ - समाप्तः
For Private & Personal Use Only
www.jainelibrary.org