SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ शतकं-१३, वर्ग:-, उद्देशकः-२ १०१ गोयमा ! दसविहा पन्नत्ता, तंजहा-असुरकुमारा एवं भेओ जहा वितियसए देवुद्देसए जाव अपराजिया सव्वट्ठसिद्धगा। केवइया णं भंते ! असुरकुमारावाससयसहस्सा पन्नत्ता?, गोयमा ! चोसाँढे असुरकुमारावाससयसहस्सा पन्नत्ता, ते णं भंते ! किं संखेजवित्थडा असंखेजवि०?, गोयमा ! संखेजवित्थडावि असंखेजवि० चौसट्ठीण भंते! असुरकुमारावाससयसहस्सेसुसंखेजवित्थडेसु असुरकुमारावासेसुएगसमएणं केवतिया असुरकुमारा उवव० जाव केवतिया तेउलेसा उवव० केवतिया कण्हपक्खिया उववनंति एवं जहा रयणप्पभाए तहेव पुच्छा तहेव वागरणं नवरं दोहिं चेदेहिं उववजंति, नपुंसगवेयगा न उवव०, सेसंतं० उब्वटुंतगावि तहेव नवरं असत्री उव्वदंति, ओहिनाणी ओहिदसणी य न उब्वट्टति, सेसंतंचेव, पन्नत्तएसुतहेव नवरं संखेजगा इत्थिवेदगा पन्नत्ता एवं पुरिसवेदगावि, नपुंसगवेदगा नत्थि, कोहकसाई सिय अस्थि सिय नत्थि जइ अस्थि जह० एक वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा पन्नत्ता एवं माण माया संखेचा लोभकसाई पन्नत्ता सेसंतं चैव तिसुवि गमएसुसंखेजेसु चत्तारि लेस्साओ भाणियवाओ, एवं असंखेजवित्थडेसुवि नवरं तिसुवि गमएसु असंखेजा भाणियव्वा जाव असंखेज्जा अचरिमा पन्नत्ता। केवतिया णं भंते ! नागकुमारावास? एवं जाव थणियकुमारा नवरंजत्थ जत्तिया भवणा। केवतिया णं भंते ! वाणमंतरावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेझा वाणमंतरावाससयसहस्सापन्नत्ता, ते णंभंते! किं संखेजवित्थडाअसंखेजवित्थडा?, गोयमा! संखेजवित्थडा नोअसंखेजवित्थडा, संखेजेसुणं भंते! वाणंतरावाससयसहस्सेसुएगसमएणं केवतिया वाणमंतरा उवव०?,एवंजहाअसुरकुमाराणं संखेजवित्थडेसु तिनि गमगा तहेव भाणियव्वा वाणमंतराणवि तिन्नि गमगा। केवतियाणभंते ! जोतिसियविमाणावाससगसहस्सा पन्नता?, गोयमा! असंखेना जोइसियविमाणावाससयसहस्सा पण्णता, तेणंभंते! किंसंखेञ्जवित्थडा०?, एवंजहावाणमंतराणं तहाजोइसियाणवि तिनिगमगा भाणियव्वा नवरंएगातेउलेस्सा, उववजंतेसुपनत्तेसुय असत्री नस्थि, सेसंतं चैव। . __ सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा पन्नत्ता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, तेणं भंते! किं संखेजवित्थडा असंखेजवित्थडा?, गोयमा ! संखेजवित्थडावि असंखेजवित्थडावि, सोहम्मेणं भंते! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेनवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववजंति? केवतिया तेउलेसा उववजंति ? एवं जहा जोइसियाणं तिन्नि गमगा तहेव तिनि गमगा भाणियव्वा नवरं तिसुवि संखेजा भाणियव्वा, ओहिनाणी ओहिदंसणी य चयावेयव्वा, सेसंतं चेव । असंखेनवित्थडेसु एवं चेव तिन्नि गमगा नवरं तिसुवि गमएसु असंखेज्जा भाणियव्वा, ओहिनाणी य ओहिदंसणी य संखेजा चयंति, सेसंतं चेव, एवं जहा सोहम्मे वत्तव्वया भणिया तहाईसाणेवि छ गमगा भाणियव्वा, सणंकुमारे एवं चेव नवरं इत्थीवेयगा न उववजंति पन्नत्तेसु य न भण्णंति, असत्री तिसुवि गमएसु न भणंति, सेसं तं चेव, एवं जाव सहस्सारे, नाणत्तं विमाणेसु लेस्सासु य, सेसं तं चेव। आणयपाणयेसुगंभंते! कप्पेसु केवतिया विमाणावाससया पन्नत्ता?, गोयमा! चत्तारि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy