________________
३९२
भगवतीअगसूत्रं ८/-/५/४०१ सेणं भंते ! किंजायं चरइअजायं चरइ?, गोयमा! जायं चरइ नो अजायं चरइ, तस्स णं मंते! तेहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिंसा जाया अजाया भवइ?, हंता भवइ, से केणं खाइणं अटेणं भंते ! एवं वुच्चइ-जायं चरइ नो अजायं चरइ।
गोयमा! तस्सणं एवं भवइ-नो मे माता नो मे पिता नो मे भाया नो मे भगिनी नो मे भजा नो मे पुत्ता नो मे घूया नो मे सुण्हा, पेञ्जबंधणे पुण से अवोच्छिन्ने भवइ, से तेगडेणं गोयमा! जाव नो अजायं चरइ ।
वृ. 'रायगिहे' इत्यादि, गौतमो भगवन्तमेवमवादीत्-'आजीविकाः' गोशालकशिष्या भदन्त 'स्थविरान् निर्ग्रन्थान् भगवतः एवं वक्ष्यमाणप्रकारमवादिषुः, यच्च तेतान्प्रत्यवादिषुस्तद्गौतमः स्वयमेवपृच्छन्नाह समणोवासगस्स णमित्यादि, सामाइयकडस्सत्तिकृतसामायिकस्य-प्रतिपन्नाघशिक्षाव्रतस्य, श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः प्रतिपद्ये इत्यत उक्तं श्रमणोपाश्रये आसीनस्येति, 'केइ'त्ति कश्चित्पुरुषः ‘भंडंति वस्त्रादिकं वस्तु गृहवर्त्ति साधूपाश्रय वर्ति वा 'अवहरेजत्तिअपहरेत् ‘सेत्तिसश्रमणोपासकः तं मंडं'तिद्-अपहतंभाण्डम् ‘अनुगवेसमाणे त्ति सामायिकपरिसमाप्त्यनन्तरं गवेषयन 'सभंडंति स्वकीयं भाण्डं 'परागयंति परकीयं वा ?, पृच्छतोऽयमभिप्रायः- स्वसम्बन्धित्वात्तस्त्कीयं सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं-'सभंडंति स्वभाण्डं, 'तेहिं ति वैर्विवक्षितैर्यधाक्षयोपशमं गृहीतैरित्यर्थः, सीले त्यादि, तत्रशीलव्रतानि-अणुव्रतानिगुणा-गुणव्रतानि चिरमणानि-रागादिविरतयः प्रत्याख्यानं-नमस्कारसहितादि पौषधोपवासः-पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च शीलव्रतादीनांग्रहणेऽपिसावद्ययोगविरत्या विरमणशब्दोपात्तयाप्रयोजनंतस्याएव परिग्रहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवनहेतुत्वादिति सेभंडे अभंडे भवइ'त्ति तत्' अपहृतं भाण्डमभाण्डं भवत्यसंव्यवहार्यत्वात ॥
'सेकेणं ति अथ केन 'खाइणं'ति पुनः अटेणं तिअर्थेन हेतुना एवं भवइत्ति एवंभूतो मनःपरिणामोभवति नोमे हिरने इत्यादि, हिरण्यादिपरिग्रहस्यद्विविधं त्रिविधेनप्रत्याख्यातत्वात्, उक्तानुक्तार्थानुसङ्ग्रहेणाह-'नो मे इत्यादि धनं-गनिमादि गवादि वा कनकं-प्रतीतं रलानिकतनादीनिमणयः-चन्द्रकान्तादयः मौक्तिकानि शङ्खाश्चप्रतीताः शिलाप्रवालानि-विद्रुमाणि, अथवा शिला-मुक्ताशिलाद्याःप्रवालानि-विद्रुमानिरक्तरत्नानि-पद्मरागादीनितत एषांद्वन्द्वस्ततो विपुलानि-धनादिन्यादिर्यस्य स तत्तथा 'संत' त्ति विद्यमान “सार"त्ति प्रधानं 'सावएज्ज'त्ति स्वापतेयं द्रव्यम्, एतस्य च पदत्रयस्य कर्मधारयः,अथ यदि तद्भाण्डमभाण्ड, भवति तदा कथं स्वकीयं तद्गवेषयति? इत्याशङ्कयाह-'ममत्ते'त्यादि, परिग्रहादिविषयेमनोवाक्कायानांकरणकारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिरण्यादिविषये ममतापरिणामः पुनः 'अपरिज्ञातः' अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात्, ममत्वभावस्य चानुमतिरूपत्वादिति ।
'केइ जायं चरेज'त्ति कश्चिद् उपपतिरित्यर्थः 'जायां' भार्यां 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषापुत्रभार्या 'पेज्जबंधणे'त्तिप्रेमैव-प्रीतिरेवबन्धनप्रेमबन्धनंतत्पुनः से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमतेरप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥
मू. (४०२) समणोवासगसणं भंते! पुव्वामेवथूलए पाणाइवाए अपञ्चक्खाए भवइसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org