________________
भगवती अङ्गसूत्रं (२) २५/-/३/८७४
लोयागाससेढीओ णं भंते! पएस० किं संखेज्जाओ पुच्छा, गोयमा ! सिय संखे० सिंय असं० नो अनंताओ एवं पाईणपडीणायताओ दाहिणुत्तरायता ओवि एवं चेव उड्डमहायता ओवि नो संखेजाओ असंखे० नो अनंताओ ।
३८०
अलोगागाससेढीओ णं भंते! पएसट्टयाए पुच्छा, गोयमा ! सिय संखे० सिय असं० सिय अनंताओ पाईणपडीणाययाओ गंभंते! अलोया० पुच्छा, गोयमा! नो संखेज्जाओ नो असंखेज्जाओ अनताओ । एवं दाहिणुत्तरायताओवि, उड्डमहायताओ पुच्छा, गोयमा ! सिय संखेज्जाओ सिय असं० सिय अनंताओ ।।
वृ. 'सेढी 'त्यादि, श्रेणीशब्देन च यद्यपि पङ्क्तिमात्रमुच्यते तथाऽपीहाकाशप्रदेशपङ्क्तयः श्रेणयो ग्राह्याः, तत्र श्रेणयोऽविवक्षितलोकालोकभेदत्वेन सामान्याः १ तथा ता एव पूर्वापरायताः २ दक्षिणोत्तरायताः ३ ऊर्ध्वाधआयताः ४, एवं लोकसम्बन्धिन्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्ये श्रेणीप्रश्ने 'अनंताओ' त्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षितत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यातप्रदेशात्मकत्वाल्लोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य ।
तथा 'लोगागाससेढीओ णं भंते! पएसट्टयाए' इत्यादी 'सियसंखेज्जाओ सिय असंखेज्जाओ' त्ति अस्येयं चूर्णिकार व्याख्या - लोकवृत्तान्निष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः श्रेणयस्ता द्वित्रादिप्रदेशा अपि सभवन्ति तेन ताः सङ्ख्यातप्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीकाकारस्तु साक्षेपपरिहारं चेह प्राह
119 11
॥२॥
“परिमंडलं जहन्नं भणियं कडमुज्जवट्टियं लोए । तिरियायसेढीणं संखेज्जपएसिया किह नु ॥ दो दो दिसासु एक्केकओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुड्डी किर जाव लोगंतो ॥ इत्याक्षेपः, परिहारस्तु
॥३॥
अहंसया पसज्जइ एवं लोगस्स न परिमंडलया । बट्टालेहेण तओ वुड्डी कडजुम्मियाजुत्ता ॥
एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति 'नो अनंताओ' त्ति लोकप्रदेशानामनन्तत्वाभावात्, 'उड्डमहाययाओ' 'नो संखेज्जाओ असंखेज्जाओ' त्ति यतस्यासामुच्छ्रितानामूर्ध्वलोकान्ता दधोलाकान्तेऽधोलाकन्तादूर्ध्व लोकान्ते प्रतिघातोऽतस्ता असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोणतो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सङ्ख्यातप्रदेशा लभ्यन्ते, अत एव सूत्रवचनादिति || 'अलोगागाससेढीओ णं भंते! पएसङ्ख्याए' इत्यादि, 'सिय संखेज्जाओ सिय असंखेज्जाओ' त्ति यदुक्तं तत्सर्वं क्षुल्लकप्रतरप्रत्यासन्ना ऊर्ध्वधआयता अधोलोक श्रेणीराश्रित्येत्यवसेयं, ता हि आदिमाः सङ्ख्यातप्रदेशास्ततोऽसङ्ख्यातप्रदेशास्ततः परं त्वनन्तप्रदेशाः, तिर्यगायतास्त्वलोक श्रेणयः प्रदेशतोऽनन्ता एवेति ॥
मू. (८७५) सेढीओ णं भंते! किं साइयाओ सपज्जवसियाओ १ साईयाओ अपज्जवसि० २ अनादीयाओ सपज्जवसियाओ ३ अनादीयाओ अप० ४?, गोयमा ! नो सादीयाओ सप० नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org