________________
३४६
भगवतीअङ्गसूत्रं (२) २४/-/१३/८४९ -शतकं-२४ उद्देशकः-१३:'मू. (८४९) आउक्काइया णं भंते ! कओहिंतो उवव० एवं जहेव पुढविक्काइयउद्देसए जाव पुढविक्काइयाणंभंते! जे भविएआउक्काइएसु उववजित्तए सैणंभंते! केवति०?, गोयमा जहन्नेणं अंतोमु० उक्कोसे ० सत्तवाससहस्सट्ठिएसु उववजेजा एवं पुढविक्काइयउद्देसगसरिसो भाणियब्बो नवरं ठिती संवेहं च जाणेजा, सेसं तहेव सेवं भंते २ ति॥
शतकं-२४ उद्देशकः-१४:मू. (८५०) तेउक्कायाणंभंते!कओहिंतोउववजंति एवंजहेव पुढविक्काइयउद्देसगसरिसो उद्देसो भाणियव्वो नवरं ठिति संवेंहं च जाणेजा देवेहितो न उवव० सेसं तं चेव । सेवं भंते !
-:शतक-२४ उद्देशकः-१५:मू. (८५१) वाउक्काइयाणंभंते! कओहिंतो उवव० एवं जहेव तेउक्काइयउद्देसओतहेव नवरंठिति संवेहं च जाणेजा । सेवं भंते २ ति।
-शतकं-२४ उद्देशकः-१६:मू. (८५२) वणस्सइकाइया णं भंते ! कओहिंतो उववजंति एवं पुढविकाइयसरिसो उद्देसो नवरंजाहे वणस्सइकाइओ वणस्सइकाइएसु उववाति ताहे पढमबितियचउत्थपंचमेसु गमएसुपरिमाणं अणुसमयंअविरहियं अनंता उवव० भवादे० जह० दोभवग्गह० उक्को अनंताई भवग्गहणाई कालादे० जह० दो अंतोमु० उक्कोसेणं अनंतं कालं एवतियं०, सेसा पंच गमा अट्ठभ-वग्गहणिया तहेव नवरं ठितीं संवेहं च जाणेज्जा । सेवं भंते २ ति।
वृ.त्रयोदशेनास्ति लेख्यं, चतुर्दशेतुलिख्यते- देवेसुन उववजंति'त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः । एवं पञ्चदशेऽपि। . षोडशे लिख्यते-'जाहे' वणस्सइकाइएइत्यादि, अनेन वनस्पतेरेवानन्तानमुवृत्तिरस्ति नान्यत इत्यावेदितं, शेषाणा हि समस्तानामप्यसङ्ख्यातत्वात्, तथाऽनन्तानामुत्पादोवनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादित्यप्यादितं ।
इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषुतु पञ्चसु गमेषूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृटस्थितित्वादेवोत्कर्षतोभवादेशेनानन्तानि भवग्रहणानिवाच्यानि कालादेशेन चानन्तः कालः।
शेषेषुतुपञ्चसु तृतीयषष्ठसप्तमादिषुगमेष्वष्टौ भवग्रहणानि उत्कृष्टस्थितिभावात्, 'ठिति संवेहं च जाणेञ्ज'त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषुप्रतीतैव।।
संवेधस्तु तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्याः प्रत्येकं भावादशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्त- मुहूर्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहूर्तचतुष्टयाभ्यधिकानि, नवमे तु जघन्यतो विंशतिवर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति ।।
शतकं-२४ उद्देशकाः-१३-१४-१५-१६ समाप्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org