________________
११३
शतकं-१, वर्गः-, उद्देशकः-१० सया समियं उवचिजइ य अवचिजइ य।
पुट्विं भासा अभासा भासिज़माणी भासा २ भासासमयवीतिकंतं च णं भासिया भासा अभासा जा सा पुब्बिं भासा अभासा भासिजमाणी भासा २ भासासमयवीतितं च णं भासिया भासाअभासा साकिं भासओ भासा अभासओ भासा?, भासओणं भासा नो खलु साअभासओ भासा ! पुट्विं किरिया अदुक्खा जहा भासा तहा भाणियव्वा, किरियावि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ दुखा । सेवं वत्तव्यं सिया
किचं फुसं दुक्खं कज्जमाणकडं कड्ड २ पाणभूयजीवत्ता वेदणं वेदेंतीति वत्तव्वं सिया ।
वृ. 'चलमाणेअचलिए'त्ति चलत्कर्माचलितं, चलता तेन चलितकार्याकरणात्, वर्तमानस्य चातीततया व्यपदेष्टुमशक्यत्वात्, एवमन्यत्रापि वाच्यमिति ।
‘एगयओन साहणंति'त्तिएकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहतो-मिलितो स्याता, 'नत्थि सिणेहकाए'त्तिस्नेहपर्यवराशि स्ति, सूक्ष्मत्वात्, त्र्यादियोगे तुस्थूलत्वात्सोऽस्ति 'दुक्खत्ताएकजंति'त्ति पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽवि यणंति कर्मापिच से'त्ति तत् शाश्वतमनादित्वात् ‘सय'त्ति सर्वदा ‘समियंति सम्यक्सपरिमाणं वा 'चीयते' चयं याति अपचीयते' अपचयं याति ।
तथा 'पुव्वं'ति भाषणात्प्राक् ‘भास'त्ति वागद्रव्यसंहति भास'त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात्, विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थं गवेषणीया, एवं सर्वत्रापीति, तथा ‘भासिज्जमाणी भासा अभास'त्ति निसृज्यमानवाग्द्रव्याणिअभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, भासासमयविइकंतं चणं तिइह क्तप्रत्ययस्य भावार्थत्वा विभक्तिवि-परिणामाच्च भाषासमयव्यतिक्रमेच भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभाशओणं भास'त्ति अभाषमणास्य भाषा, भाषणात्पूर्वपश्चाच्चतदभ्युपगमात्, ‘नोखलुभासओ'त्ति भाष्यमाणायास्तस्या अनभ्युपगमादिति।
तथा-'पुव्वं किरिए'त्यादि, क्रिया कायादिका सायावन्न क्रियते तावत् 'दुक्ख'त्तिदुःखहेतुः, 'कज्जमाण'त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुःखहेतुः, क्रियासमयव्यतिक्रान्ते च क्रियायाः क्रियमाणताव्यतिक्रमेचकृत सती क्रिया दुःखेति, इदमपितन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्वं क्रिया दुःखा, अनभ्यासात्, क्रियमाणा क्रिया न दुःखा, अभ्यासात्, कृता क्रिया दुःखा, अनुताप-श्रमादेः, “करणओ दुक्ख'त्ति करणमाश्रित्य करण काले कुर्वत इत्यर्थः 'अकरणओ दुक्ख'त्ति अकरणमाश्रित्याकुर्वत इतियावत्, 'नो खलु सा करणओ दुक्खत्ति' अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् ।
'सेवं वत्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वादस्येति।
अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्तनीयंजीवैरितिगम्यं 'दुःखम् असातंतत्कारणंवा कर्म,तथाऽकृतत्वादेवास्पृश्यम्-अबन्धनीयं, तथा क्रियमाणंवर्तमानकाले कृतं चातीतकाले तनिषेधादक्रियमाणकृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधाद् | 518
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org