________________
शतकं - १७, वर्ग:-, उद्देशकः - १
२२७
सिय पंचकिरिए 'त्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निर्वर्त्तयति तदा त्रिक्रियः यदा तुपरपरितापं कुर्वस्तन्निर्वर्तयति तदा चतुष्क्रियः, यदा तु परमतिपातयंस्तन्निर्वर्त्तयति तदा पञ्चक्रिय इति ।
पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकादऽपि सर्वविकल्पसद्भावादिति । 'छव्वीसं दंडग'त्ति पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलितास्त्रयोदश, एते चैकत्वपृथक्त्वाभ्यां गुणिताः षड्विंशतिरिति । अनन्तरं क्रिया उक्तास्ताश्च जीवधर्म्मा इति जीवधर्म्माधिकाराज्जीवधर्म्मरूपान् भावानभिधातुमाह
मू. (६९८) कतिविहे णं भंते! भावे पन्नत्ते ?, गोयमा ! छव्विहे भावे प०, तं० - उदइए उवसमिए जाव सन्निवाइए ।
से किं तं उदइए ?, उदइए भावे दुबिहे पन्नत्ते, तंजहा - उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा अनुओगदारे छन्नामं तहेव निरवसेसं भाणियव्वं जाव से तं सन्निवाइए भावे । सेवं भंते! सेवं भंतेत्ति ॥
वृ. 'कतिविहे णं भंते! भावे' इत्यादि, औदयिकादीनां च स्वरूपं प्राग व्याख्यातमेव, एवं एएणं अभिलावेगं जहा अनुओगदारे' इत्यादि, अनेन चेदं सूचितं
'से किं तं उदइए ?, २ अट्ठ कम्मपगडीणं उदएणं, से तं उदइए' इत्यादीति । शतकं - १७ उद्देशकः-१ समाप्तः
-: शतकं - १७ उद्देशकः-२:
वृ. प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
नू. (६९९) से नूनं भंते! संयतविरतपडिहयपच्चक्खायपाकम्मे धम्मे ठिए अस्संजयअविरय अपsिहयपञ्च्चक्खायपावकम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा संजयविरयजाव धम्माथम्मे ठिए ।
एएसि णं भंते! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चक्किया केइ आसइत्तए वा जाव तुयट्टित्तए वा ?, गोयमा ! नो तिणट्टे समट्टे ।
सेकेणं खाइ अद्वेगं भंते! एवं वुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा ! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधम्मं चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्मं उवसंपज्रित्ताणं विहरति, से तेणट्टेणं जाव ठिए ।
जीवाणं भंते! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया ?, गोयमा ! जीवा धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, नेरइ० पु० ?, गोयमा ! नेरइया नो धम्मेठिता अधम्मे ठिता नो धम्माधम्मे ठिता। एवं जाव चउरिदियाणं,
पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! पंचिंदियतिरिक्ख जोणि० नो धम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइ० वेमाणि० जहा नेर० ॥
वृ. 'से नूनं भंते !' इत्यादि, 'धम्मेत्ति संयमे 'चक्किया केइ आसइत्तए व 'त्ति धर्मादी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International