________________
२२६
भगवतीअङ्गसूत्रं (२) १७/-19/६९६ अहे णं भंते ! से कंदे अप्पणो जाव चउहि पुढे, जेसिंपिणं जीवाणं सरीरेहितो मूले निव्वत्तिए खंधे नि० जाव चउहिं पुट्ठा।।
जेसिंपिणं जीवाणं सरीरेहितो कंदे निव्वत्तिए तेवियणंजीवा जाव पंचहिं पुट्टा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं पुट्ठा जहा खंधो एवं जाव बीयं ।।
वृ. 'पुरिसेणमित्यादि, तालं'तितालवृक्षं पचालेमाणे वत्ति प्रचलयन् वा पवाडेमाणे वत्तिअधःप्रपातयन् वा 'पंचहिं किरियाहिं पुढे'त्तितालफलानांतालफलाश्रितजीवानांचपुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिक्रियाभिः स्पृष्ट इत्युक्तं १, येऽपिच तालफलनिर्वर्तकजीवास्तेऽपिच पञ्चक्रियास्तदन्यजीवान् सङ्घट्टनादिभिरपद्रावयन्तीतिकृत्वा ।
'अहेण'मित्यादि,अथपुरुषकृततालफलप्रचलनादेरनन्तरंतत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्मारिकतयेति दृश्यं पञ्चोक्यमाणेति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन्जीविता व्यपरोपयति 'तओ णं तितेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः?, उच्यते, चतुष्क्रियो, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणा- मेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा ३ ।
एवंतालनिर्वर्कजीवा अपि४,फलनिवर्तकास्तुपञ्चक्रियाएव, साक्षात्तेषांवधनिमित्तत्वात् ५, ये चाधोनिपततस्ताफलस्योपग्रहे-उपकारे वर्तन्ते जीवास्तेऽपि पञ्चक्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् ६।
एतेषां च सूत्राणां विशेषतोव्याख्यानं पञ्चमशतोक्तकाण्डक्षेप्तुपुरुषसूत्रादवसेयम्, एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि षडेव भावनीयानि, ‘एवं जाव बीय'ति अनेन कन्दसूत्राणीव स्कन्धत्वक्शालप्रवालपत्रपुष्पफ्नबीजसूत्राण्यध्येयानीति सूचितम् ।
क्रियाधिकारादेव शरीरेन्द्रिययो गेषु क्रियाप्ररूपणार्थमिदमाह--
मू. (६९७) कति णं भंते ! सरीरंगा पन्नत्ता ?, गोयमा ! पंच सरीरगा पन्नत्ता, तंजहा-ओरालियजावकम्मए।
कति णं भंते! इंदिया पं०?, गोयमा ! पंच इंदिया पं० २०-सोइंदिए जाव फासिदिए। कतिविहे गं भंते ! जोए प०?,तिविहे जोए प० तं०-मणजोए वयजोए कायजोए
जीवे णं भंते ! ओरालियसरीरं निव्वत्तेगाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि एवं जाव मणुस्से।
जीवा णं भंते ! ओरालियसरीरं निव्वत्तेमाणा कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियावि, एवं पुढविकाइया एवं जाव मणुस्सा।
एवं वेउब्वियसरीरेणविदो दंडगा नवरं जस्स अस्थि वेउब्वियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं वयजोगं कावजोगं जस्स जं अस्थि तंभाणियव्वं, एए एगत्तपुहुत्तेणं छब्बीसं दंडगा।।
वृ. 'कतिणंभंते!' इत्यादि, तत्र ‘जीवेणंभंते' इत्यादौ सिय तिकिरिए सिय चउकिरिए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org