________________
१५२
भगवतीअङ्गसूत्रं २/-/५/१३७ ___“एसण'मित्यादि एषः' अनन्तरोक्तरूपः एष चान्ययूथिकपरिकल्पिताघसज्ञोमहातपोपतीरप्रभवः प्रश्रवणउच्यते, तथा एषः' योऽयमनन्तरोक्तः 'उसिणजोणीए'त्यादि समहातपोपतीरप्रभवस्य प्रश्रवणस्यार्थ:-अभिधानान्वर्थ प्रज्ञप्तः इति ॥
शतकं-२ उद्देशकः-५ समाप्तः
-शतकं-२ उद्देशकः-६:वृ.पञ्चमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः,अथषष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम्
मू. (१३८) से नूनं भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियध्वं ।
पृ. 'सेनूनं भंते! मण्णामी ति ओहारिणी भास'त्तिसेशब्दोऽथशब्दार्थेसचवाक्योपन्यासे, 'नूनम्' उपमानावदारणतर्कप्रश्नहेतुषु' इह अवधारणे 'भदन्त' इति गुर्वामन्त्रणे मन्ये' अवबुध्ये इति, एवमवधार्यते-अवगम्यतेऽनयेत्यवधारणी, अवबोधबीजभूतेत्यर्थः भाष्यत इति भाषातद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः।
अयंपुनर्वाक्यार्थ-अथ भदन्त! एवमहंमन्येऽवश्यमवधारणीभाषेति। एवममुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादर्शभणितव्यमिह स्थाने, इहच भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायैर्विचार्यते ।
शतकं-२ उद्देशकः-६ समाप्तः
-शतकं-२ उद्देशकः-७:वृ. भाषाविशुद्धेर्देवत्वंभवतीति देवोद्देशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम्
मू. (१३९) कतिविहा णं भंते ! देवा पन्नता?, गोयमा ! चउबिहा देवा पन्नत्ता, तंजहा-भवणवइवाणमंतरजोतिसवेमाणिया।
कहिणं भंते ! भवणवासीणं देवाणं ठाणा प० ?, गोयमा! इमीसे रयणप्पभाए पुढवीए जहाठाणपदे देवाणं वत्तव्बया साभाणियव्वा, नवरंभवणा प०, उववाएणलोयस्सअसंखेजइभागे, एवं वेमाणिउद्देसो भाणियव्यो सिद्धगंडिया समत्ता-कप्पाण पइट्ठाणं बाहुल्लुच्चत्तमेव संठाणं ।
जीवाभिगमे जाव वेमाणिउद्देसो भाणियव्वो सव्वो।
वृ. 'कइ णं'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यप्रकारा याशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'से'ति तथाप्रकारा भणितव्येति, नवरं “भवणा पन्नत्त'त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्- 'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिएगंजोयणसहस्संओगाहेत्ता हेट्टाचेगं जोयणसहस्सं वजेत्तामझे अठ्ठहत्तरे जोयण सयसहस्से, एत्थ णं भवणवासीणं ? देवाणं सत्त भवनकोडीओ बावत्तरिं च भवणावाससयसहस्सा भवंतीति मक्खाय' इत्यादि ।
तद्गतमेवाभिदेयविशेषं विशेषेण दर्शयति-'उववाएणं लोयस्स असंखेजइभागे'त्ति, उपपातो-भवनपतिस्वस्थानप्राप्त्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासङ्घयेयतमे भागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org