________________
शतकं-९, वर्गः:, उद्देशकः-३१ णं भंते ! सिस्सावि पवावेज वा मुंडावेज वा?, हंता पवावेज वा मुण्डावेज वा, तस्स गंभंते! पसिस्सावि पव्वावेज वा मुंडावेज वा?, हंता पव्वावेज वा मुंडावेज वा।
सेणं भंते ! सिज्झति बुज्झति जावं अंतं करेइ ?, हंता सिज्झइ वा जाव अंतं करेइ तस्स गंभंते ! सिस्सावि सिझंति जाव अंतं करेन्ति?, हंता सिझंति जाव अंतं करेन्ति, तस्सणं भंते ! पसिस्वावि सिझंति जाव अंतं करन्ति, एवं चेव जाव अंतं करेन्ति।
से णं भंते ! किं उर्ल्ड होजा जहेव असोच्चाए जाव तदेकदेसभाए होजा । ते णं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं १०८, से तेणटेणं गोयमा! एवं वुच्चइ-सोच्चाणं केवलिस्स वा जाव केवलिउवासियाए वा जाव अस्थेगतिए केवलनाणं उप्पाडेजा अत्थेगतिए नो केवलनाणं उप्पाडेजा। सेवंभंते ! २त्ति ।।
वृ. सोच्चाण'मित्यादि, अथयथैव केवल्यादिवचनाश्रवणावाप्तबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावाप्तबोध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह
'तस्स णमित्यादि, तस्स'त्तियः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्ठमंअट्टमेण मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साधोरवधिज्ञानमुत्पद्यत इतिज्ञापनार्थःमिति, 'लोयप्पमाणमेत्ताइति लोकस्यय यतप्रमाणं तदेव मात्रा-परिमाणं येषां तानि तथा । अथैनमेव लेश्यादिभिर्निरूपयन्नाह
____ 'से णं भंते !' इत्यादि, तत्र ‘से णं'ति सोऽनन्तरोक्तविशेषणोऽधिज्ञानि 'छसुलेसासु होजत्ति यद्यपि भावेलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासुलभते सम्यक्त्वश्रुतवत्, यदाह–“सम्मत्तसुयंसव्वासुलब्भइत्ति तल्लाभेचासौ षट्स्वपि भवतीत्युच्यतइति, तिसुवत्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषुज्ञानेषुभवेदिति, चउसु वा होज्जत्ति मतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्यभावाच्चतुषु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति । _ 'सवेयएवा इत्यादि, अक्षीणवेदस्याधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी भवेत्, क्षीणवेदसय चावधिज्ञानोत्पत्ताववेदकः सन्नयं स्यात, 'नो उवसंतवेयए होज्जत्तिउपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति। 'सकसाई वा' इत्यादि, यः कषायाक्षये सत्यवधिं लभते ससकषायी सन्नवधिज्ञानीभवेत्, यस्तु कषायक्षयेऽसावकषायीति
'चरसुवेत्यादि, यद्यक्षीणकषायः सन्नविधं लभतेतदाऽयंचारित्रयुक्तत्वाच्चतुषु सजवलनकषायेषु भवति, यदा तु क्षपकश्रेणिवर्तित्वेन सञ्जवलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्जवलनमानादिपु, यदा तु तथैव सञ्जवलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति ।
शतकं-९ उद्देशकः-३१ समाप्तः
-शतकं-९ उद्देशकः-३२:वृ. अनन्तरोद्देशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादितं स दर्श्यते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्येदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org