________________
भगवती अङ्गसूत्रं २/- /१/१०६
मू. (१०६) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्या, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा ।
११८
तेणं कालेणं २ जेठे अंतेवासी जाव पजुवासमाणे एवं व्यासी-जे इमे भंते! बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामी पासामी, जे इमे पुढविक्काइया जाव वणरसइकाइया एगिंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा निस्सासं वा न याणामो न पासामो, एएसि णं भंते! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ।
हंता गोयमा ! एएवि यणं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ।
वृ. 'जे इमे ' इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाज्जीवत्वं प्रतीयते तथाऽपि तदुच्छसादीनां साक्षादनुपलम्भाज्जीवशरीरस्य च निरुच्छसादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छसादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रसादिकमस्तीत्येतस्या गमप्रमाण- प्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्छ्वासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्छसादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह
मू. (१०७) किण्णं भंते! जीवा आण० पा० उ० नी० ?, गोयमा ! दव्वओ णं अनंतपएसियाई दव्वाई खेत्तओ णं असंखपएसोगाढाई कालओ अन्नपरद्वितीयाइं भावओ वन्नभंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, जाई भावओ वन्नमंताई आण० पाण० ऊस० नीस० ताइं किं एगवन्नाई आणमंति पाणमंति ऊस० नीस० ?, आहारगमोनेयव्वो जाव तिचउपंचदिसि ।
किण्णं भंते! नेरइया आ० पा० उ० नी० तं चेव जाव नियमा छद्दिसिं आ० पा० उ० नी० जीवा एगिंदिया वाधाया य निव्वाधाया य भाणियव्या, सेसा नियमा छद्दिसिं ।
वाउयाए णं भंते! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा ? हंता गोयमा ! जाव नीससंति वा ।
वृ. 'किण्णं भंते! जीवेत्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयच्वो 'त्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्- 'दुवन्नाई तिवन्नाई जाव पंचवन्नाईपि, जाई वन्नओ कालाई ताई किं एगगुणकालाई जाव अनंतगुणकालाईपि' इत्यादिरिति । जीवा एगिदिए' त्यादि, जीवा एकेन्द्रियाश्च 'वाघाया य निव्वाघाया य'त्ति मतुब्लोपाद् व्याघातनिव्यार्घातवन्तो भणितव्याः ।
इह चैवं पाठेऽपि निव्यार्यातशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात्, तत्र जीवा निव्यार्घाताः सव्याघाताः सूत्रे एव दर्शिताः, एकेन्द्रियास्त्वेवम्- 'पुढविक्काइया णं भंते कइदिसं आणमंति ४? गोयमा ! निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसि' मित्यादि । एवमप्कायादिष्वपि तत्र निर्व्याघातेन षड्दिशं षदिशो यत्रानमनदौ तत्तथा, व्याघातं प्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन त्र्यादिदिक्षुच्छसादिपुद्गलानां व्याघातः संभवतीति 'सेसा नियमा छद्दिसिं 'ति शेषा नारकादित्रसाः षदिशमानमन्ति तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छसादिपुद्गलग्रहोऽस्त्येवेति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org