________________
३७८
भगवतीअङ्गसूत्रं (२) २५/-/३/८७३ पहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथकत्वचिन्ता तदा कदाचिदेतावन्ति तानिपरिमण्डलानि भवन्तियावतांचतुष्कापहारेण निच्छेदता भवतिकदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिद्धे कदाचिदेकमधिकमित्यतएवाह-'परिमंडला णं भंते' इत्यादि, 'ओघादेसेणं'ति सामान्यतः 'विहाणादेसेणं'ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजतैवेति।।
अथप्रदेशार्थचिन्तांकुर्वन्नाह- परिमंडलेण'मित्यादि,तत्रपरिमण्डलं संस्थानंप्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थानष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः 'सियकडजुम्मे तितप्रदेशानां चतुष्कापहारेणापहियमाणानांचतुष्पर्यवसितत्वे कृतयुग्मंत्स्यात्, यदा त्रिपर्यवसानां तत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति।
अथावगाहप्रदेशनिरूपणायाह- “परिमंडले'त्यादि, 'कडजुम्मपएसोगाढे'त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवति एवं परिमण्डलान्तरेऽपीति
___ “वट्टेण मित्यादि, सिय कडजुम्मपएसोगाढे'त्ति यत्प्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं सियतेओयपएसोगाढे'त्ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं व्यग्रत्वात्योजःप्रदेशावगाढं 'सिय कलिओयपएसो गाढे'त्ति यप्रवरवृत्तं पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वाकल्योज प्रदेशावगाढमिति ।.
'तं से णं'मित्यादि 'सिय कडजुम्मपएसोगाढे'त्ति यद् धनत्र्यनं चतुष्पदेशिक तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढे'त्ति यत् प्रतरत्र्यनं त्रिप्रदेशा- वगाढं धनत्र्यनं च पञ्चत्रिंशप्रदेशावगाढं तत्त्र्यग्रत्वात्योजःप्रदेशवागाढ, “सिय दावरजुम्मपएसोगाढे- 'त्ति यत्प्रतरत्र्यम्नं षटएप्रदेशिकमुक्तं तद् द्वयग्रत्वाद् द्वापरप्रदेशावगाढमिति ।
'चउरंसे ण'मित्यादि, “जहा वट्टे'त्ति 'सिय कडजुम्मपएसोगाढे सियतेओयपएसोगाढे सियकलिओयपएसोगाढे' इत्यर्थः तत्रयत्प्रतरचतुरनं चतुष्प्रदेशिकंघनचतुरनं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं, तथा यद् धनचतुरनंसप्तविंशतिप्रदेशिकमुक्तंतत्र्यग्रत्वात्योजः प्रदेशावगाढं, तथा यत्प्रतरचतुरस्रन वादेशिकमुक्तंतदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति ।
'आयए णमित्यादि 'सिय कडजुम्मपएसोगाढे'त्ति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेसावगाढं यावत्करणात् 'सिय तेओयपएसोगाढे सिय दावरजुम्मपएसोगाढे'त्ति दृश्य, तत्रच यत् श्रेण्यायतंत्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तं तत्त्र्यग्रत्वात्योजःप्रदेशावगाढं, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षटएप्रदेशिकं तद् द्वयग्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे'त्ति यद् धनायतं पञ्चत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति ॥
एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह-'परिमंडला णमित्यादि, 'ओघादेसेणवित्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेणवि'त्ति भेदतः एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org