________________
४२२
भगवतीअङ्गसूत्रं (२)२५/-/६/९२१ च बादरकषायोदयाभावान्न बघ्नातीति शेषाः षडेवेति ।
“एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव बघ्नाति, बन्धहेतुषु योगानामेव सद्भावात्, 'अबंधएव'त्ति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति।
मू. (९२२) पुलाए णं भंते ! कति कम्मप्पगडीओ वेदेइ ?, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेइ, एवंजाव कसायकुसीले।
नियंठे णं पुच्छा, गोयमा! मोहणिजवजाओ सत्त कम्मप्पगडीओ वेदेइ। सिणाए णं पुच्छा, गो० ! वेयणिजआउयनामगोयाओ चत्तारि कम्मप्प०वेदेइ २२॥
वृ. वेदनद्वारे-'मोहणिज्जवजाओ'त्ति निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्याद्वा, स्नातकस्य तु धातिकर्मणां क्षीणत्वाद्वेदनीयादीनामेव वेदनमत उच्यते- 'वेयणिज्जे त्यादि।
मू. (९२३) पुलाए णं भंते ! कति कम्मप्पगडीओ उदीरेति ?, गोयमा ! आउयवेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेइ।
बउसे पुच्छा, गोयमा! सत्तविहउदीरए वा अट्ठविहउदीरए वा छब्बिहउदीरए वा, सत्त उदीरेमाणे आउयवञ्जाओ सत्त कम्मप्पगडीओ उदीरेति, अट्ठ उदीरेमाणे पडिपुत्राओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणिजवजाओछ कम्पपगडीओ उदीरेति, पडिसेवणाकुसीले एवं चेव।
कसायकुसीले णं पुच्छा, गो०! सत्तविहउदीरए वा अट्टविहउदीरए वा छब्बिहउदीरए या पंचविहउदीरएवा, सत्त उदीरेमाणेआउयवज्जाओ सत्तकम्मप्पगडीओउदीरेति, अट्ठ उदीरेमाणे पडिपुत्राओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणिज्जवजाओछ कम्मप्पगडीओ उदीरेति, पंच उदीरेमाणे आउयवेयणिजमोहणिजवजाओ पंच कम्मप्पगडीओ उदीरेति।
नियंठे णं पुच्छा, गोयमा! पंचविहउदीरए वा दुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिजमोहणिजवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरेमाणे नामं च गोयं च उदीरेति
सिणाए पुच्छा, गोयमा! दुविहउदीरए वा अनुदीरए वा, दो उदीरेमाणे नामंच गोयं च उदीरेति २३॥
वृ. उदीरणाद्वारे-‘आउयवेयणिज्जवज्जाओ'त्ति, अयमर्थः--पुलाक आयुर्वेदनीयप्रकृतीर्नोदीरयति तथाविधाध्यवसायस्थानाभावात्, किन्तु पूर्वं ते उदीर्य्य पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृतीर्नोदीरयतिस ताः पूर्वमुदीर्य बकुशादितां प्राप्नोति,स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तुपूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति।
'उपसंपजहन्न'त्तिद्वारं, तत्रोपसम्पत्उपसम्पत्ति-प्राप्ति जहन्न'त्तिहानं त्यागः उपसम्पन्न हानं चोपसम्पद्धानं-किं पुलाकत्वादि त्यक्त्वा किं सकाषयत्वादिकमुपसम्पद्यते इत्यर्थः, तत्र
मू. (९२४) पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति किं उवसंपज्जति ?, गोयमा! पुलायत्तं जहति कसायकुसीलं वा अस्संजमं वा उवसंपज्जति।
बउसेणं भंते ! बउसत्तंजहमाणे किं जहति किं उवसंपञ्जति ?, गोयमा! बउसत्तं जहति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org