________________
२०२
भगवतीअङ्गसूत्रं ३/-/५/१८९ वृ. 'अनगारेण मित्यादि, असिचम्मपायंगहाय'त्तिअसिचर्मपात्रं-स्फुरकः, अथवाऽसिश्चखडःचर्मपात्रंच-स्फुरकः खडकोशकोवाअसिचर्मपात्रंतद्गृहीत्वा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं'ति असिचर्मपात्रंहस्ते यस्य स तथा कृत्यं-सङ्घादिप्रयोजनंगतः-आश्रितः कृतयगतः ततः कर्मधारयः, अतस्तेनात्मना, अथवाऽसिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवंप्रतीतश्च वग'त्ति वृकः दीविय'त्तिचतुष्पदविशेषः 'अच्छत्ति ऋक्षः 'तरच्छत्ति व्याघ्रविशेषः परासर'त्ति सरभः, इहान्यान्यपि श्रृगालादिपदानि वाचनान्तरे दृश्यन्ते।
'अभिभुंजित्तए'त्ति ‘अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्यानुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विनानस्यादितिकृत्वोच्यते'नोबाहिरएपुग्गले अपिरयाइत्तत्ति। अनगारेणं से'-त्तिअनगार एवासौतत्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात्। 'माईअभिभुंजइत्ति कषायवानभियुङ्ग इत्यर्थः, अधिकृतवाचनायां 'माई विउव्वइति श्यते, तत्र चाभियोगोऽपि विकुर्वणेति, मन्तव्यं, विक्रियारूपत्वात्तस्येति, 'अन्नयरेसुत्तिआभियोगिकदेवा अच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यतेचाभियोजनभावानायुक्तः साधुराभियोगिकदेवेषु,करोतिच विद्यादिलब्ध्युपजीवकोऽभियोगभावनां, यदाह॥१॥ . "मंता जोगं काउं भूईकम्मं तु जो पउंजेति।
सायरसइड्डिहउँ अभिओगंभावणं कुणइ ।। मू. (१९०) इत्थीअसीपडागा जन्नोवइए य होइ बोद्धब्बे।
पल्हस्थियपलियंके अभिओगविकुव्वणा माई।। वृ. 'इत्थी' त्यादिसङ्ग्रहगाथा गतार्था ।।
शतकं-३ उद्देशकः-५ समाप्तः
-शतक-३ उद्देशकः-६:वृ. विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम्
मू. (१९१) अनगारेणं भंते ! भावियप्पा माई मिच्छदिट्टी वीरियलद्धीए वेउब्बियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरि समोहए समोहनित्ता रायगिह नगरे स्वाईजाणति पासति हंता जाणइ पासइ से भंते! किं तहाभावं जाण० पा० अन्नहाभावंजा०पा०?, गोयमा! नो तहाभावं जाण० पा० अन्नहाभावंजा० पा०ासे केणटेणं भंते! एवं वुध नो तहाभावंजा० पा० अनहाभावंजाण० पा०?, गोयमा ! तस्स णं एवं भवति-एवं खलु अहं रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीए रूवाइंजाणामि पासामि, से से दंसणे विवचासे भवति, से तेणडेणं जाव पासति।
अनगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीए रूवाइं जाणइ पासइ?, हंता जाणइ पासइ, तंचेव जाव तस्संणं एवं होइएवं खलुअहं वाणारसीए नगरीए समोहए २ रायगिहे नगरे रुवाइं जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणडेणं जाव अन्नहाभावं जाणइ पासइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org