________________
शतक-३, वर्ग:-, उद्देशकः-५
२०१
बाहिरए पोग्गले परियाइत्ता पभू एगं महं इथिरुवं वा जाव संदमानियरूवं वा विउवित्तए?, हंता पभू, अनगारे णं भंते ! भावि, केवतियाइं पभू इत्थिरूवाइं विकुवित्तए?, गोयमा ! से जहानामए जुवइंजुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा नाभीअरगा उत्तासिया एवामेव अनगारेवि भावियप्पा वेउब्वियसमुग्घाएणंसमोहणइजावपभूणंगोयमा ! अनगारेणंभावियप्पा केवलकप्पं जंबूद्दीवंबहुहं इत्थीरूवेहिं आइन्नं वितिकिन्नंजाव एसणंगोयमा! अनगारस्स भावि० अयमेयारूचे विसए विसयमेत्ते वुच्चइ नो चेव णं संपत्तीए विकुट्विंसु वा ३, एवं परिवाडिए नेयव्वं जाव संदमानिया।
से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेजा एवामेव भावियप्पा अनगारे वि असिचम्मपायहत्थकिञ्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पइजा?, हंता उप्पइजा, अनगारेणंभंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाइं विउवित्तए?, गोयमा ! से जहानामए-जुवतिं जुवाणे हत्येणं हत्थे गेण्हेज्जातं चेव जाव विउव्विसु वा ३।
से जहानामए केइ पुरिसे एगओपडागं काउंगच्छेजा, एवामेव अनगारेवि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उई वेहासंउप्पएज्जा? हंता गोयमा! उप्पएज्जा, अनगारे णं भंते ! भावियप्पा केवतियाइं पभू एगओपडागाहस्थकिच्चगयाई रुवाइं विकुब्वित्तए? एवं चेव जाब विकुब्बिसु वा ३ । एवं दुहओपडागपि ।
से जहानामए-केइ पुरिसे एगओजंनोवइतं काउं गच्छेजा, एवामेव अण० भा० एगओजन्नोवइयकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासंउप्पएज्जा? हंता! उप्पएज्जा, अनगारेणं भंते भावियप्पा केवतियाइंपभूएगओजण्णो वइयकिञ्चगयाइंरूवाइंविकुवित्तएतंचेवजावविकुब्बिसु वा ३, एवं दुहओजन्नोवइयंपि।
से जहानामए केइपुरिसे एगओ पल्हस्थियं काउंचिडेजा, एवामेव अनगारेवि भावियप्पा एवं चेव जाव विकुब्बिसु वा ३ एवं दुहओ पलियंकं पि । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभूएगमहं आसरूवंवा हस्थिरूवंवासीहरूवंवा वग्धवगदीवियअच्छतरछपरासरस्वं वाअभिभुंजित्तए?, नोतिणढेसमडे, अनगारेणं एवं बाहिरए पोग्गले परियादित्ता पभू। अनगारे णं भंते ! भा० एगं महं आसरूवं वा अभिभुंजित्ता अनेगाइंजोयणाइं गमित्तए? हंता! पभू।
से भंते! किंआयबीए गच्छति परिड्डीएगच्छति?, गोयमा! आइड्डीए गच्छइ नो परिड्डीए, एवं आयकम्मुणा नो परकम्मुणा आयप्पओगेणं नो परप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छइ । सेणं भंते! किं अनगारे आसे? गोयमा ! अनगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा।
से भंते ! किं मायी विकुव्वति मायी विकुव्वति?, गोयमा! मायी विकुव्वति नो अमायी विकुव्वति, माई णं भंते ! तस्स ठाणस्स अनालोइयपडिक्ते कालं करेइ कहिं उववञ्जति ?, गोयमा! अन्नयरेसु आभियोगेसु देवलोगेसुदेवत्ताए उववज्जइ, अमाईणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइकहिं उववजति?, गोयमा! अन्नयरेसुअणाभिओगेसुदेवलोगेसु देवत्ताए उववजइ, सेवं भंते २ ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org