________________
२५४
भगवतीअङ्गसूत्रं (२) १८/-/५/७३६ पासादीएजाव नो पडिरूवे जे वा से पुरिसे अलंकियविभूसिएजेवा से पुरिसे अणलंकियविभूसिए भगवं! तत्थ जे से पुरिसे अलंकियविभूसिए से णं पुरिसे पासादीए जाव पडिरूवे, तत्थ णंजे से पुरिसे अणलंकिय० से णं पुरिसे नो पासादीए जाव नो पडिरूवे से तेणटेणं जाव नो पडिरूवे
दो भंते ! नागकुमारा देवा एगंसि नागकुमारावासंसि एवं चेव एवं जाव थणियकुमारा वाणमंतरजोतिसिया वेमाणिया एवं चेव ।।
१. 'दो भंते' इत्यादि 'वेउव्वियसरीरति विभूषितशरीराः ।। अनन्तरमसुरकुमारादीनां विशेष उक्तः, अथ विशेषाधिकारादिदमाह
मू.(७३७) दोभंते! नेरतिया एगसिनेरतियावासंसि नेरतियत्ताए उववन्ना, तत्थ णंएगे नेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव एगे नेरइए अप्पकम्मतराए व जाव अप्पवेयणतराए चेव से कहमेयं भंते! एवं?
गोयमा ! नेरइया दुविहाप०-मायिमिच्छादिहिउववन्नगाय अमायिसम्मदिहिउववनगा य, तत्थणंजे से मायिमिच्छादिविरुववन्नए नेरइए सेणं महाकम्मतराए चेव जाव महावेयणतराए चेव। तत्थणजे से अमायिसम्मदिहिउववन्नए नेरइए सेणं अप्पकम्मतराएचेवजाव अप्पवेयणतराए चेव, दो भंते! असुरकुमाराएवं चेव एवं एगिदियविगलिंदियवजं जाव वेमाणिया ।
वृ.'दोभंते ! नेरइए'त्यादि, 'महाकम्मतराए चेव'त्ति इह यावत्करणात् 'महाकिरियतराए चेव महासवतराए चेव'त्त दृश्य, व्याख्या चास्य प्राग्वत् ।
'एगिदियविगलिंदियवजंति इहैकेन्द्रियादिवर्जनमेतेषां मायिमिथ्याष्टित्वेनामायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्वादिति ।।
प्राग् नारकादिवक्तव्यतोक्ता ते चायुष्कप्रतिसंवेदनावन्त इति तेषां तां निरूपयन्नाह- .
मू. (७३८) नेरइए णं भंते ! अनंतरं उब्वट्टित्ता जे भविए पंचिंदियतिरिक्खजोणिएसु उववञ्जित्तए सेणं भंते! कयरंआउयं पडिसंवेदेति?, गोयमा! नेरइयाउयं पडिसंवेदेति पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठति,
एवं मणुस्सेसुवि, नवरं मणुस्साउए से पुरओ कडे चिट्ठइ।
असुरकुमाराणं भंते! अनंतरं उव्वट्टित्ता जे भविए पुढविकाइएसु उववजित्तए पुच्छा, गो० ! असुरकुमाराउयं पडिसंवेदेति पुढविकाइयाउए से पुरओ कडे चिट्ठइ।
एवंजोजहिं भविओ उववज्जित्तएतस्सतंपुरओकडंचिट्ठति, जत्थठिओतंपडिसंवेदेति जाव वैमाणिए, नवरं पुढविकाइए पुढविकाइएसुउववजति पुढविकाइयाउयंपडिसंवेएति अन्ने यसे पुढविक्काइयाउए पुरओ कडे चिट्ठति एवंजाव मणुस्सो सट्टाणे उववाएव्वो परहाणे तहेव ।।
मू. (७३९) दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववनातत्थणंएगे असुरकुमारे देवे उज्जुयंविउव्विस्सामीति जुयंविउव्वइवकंविउव्विस्सामीति वंकं विउव्वइ जंजहा इच्छइ तं तहा विउव्वइ एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामीति वंक विउव्वइ वंकं विउव्विस्सामीति उजुयं विउब्बइ जं जहा इच्छति णोतं तहा विउव्वइ ।
से कहमेयं भंते ! एवं?, गोयमा ! असुरकुमारा देवा दुविहा पं०, तं०-मायिमिच्छदिहिउववनगा य अमायिसम्मदिट्टीउववनगा य, तत्थणंजे सेमायिमिच्छादिहिउववन्नए असुरकुमारे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only