________________
४१३
शतकं-२५, वर्गः-, उद्देशकः-६
लिङ्गद्वारे लिङ्गं द्विधा-द्रव्यभावभेदात्, तत्र च भावलिङ्गं-ज्ञानादि, एतच्च स्वलिङ्गमेव, ज्ञानादिभावस्याहतानामेव भावात्, द्रव्यलिङ्गं तु द्वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्गरजोहरणादि, परलिङ्गं च द्विधा-कुतीर्थिकलिङ्गं गृहस्थलिङ्ग चेत्यत आह
मू. (९०९) पुलाएणंभंते! किंसलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होजा?,गोयमा दव्बलिंगि पडुच्छ सलिंगे वा होज्जा अन्नलिंगे वा होजा गिहिलिंगे वा होजा, भावलिंगिं पडुच्च नियमा सलिंगे होजा एवं जाव सिणाए ९/
वृ, 'पुलाए णं भंते ! किं सलिंगे'त्यादि । त्रिविधलिङ्गेऽपि भवेद्, द्रव्यलिङ्गानपेक्षत्वाचरणपरिणामस्येति।
मू. (९१०) पुलाएणभंते ! कइसुसरीरेसु होजा?, गोयमा! तिसुओरिलयतेयाकम्मएसु होजा।
बउसेणंभंते! पुच्छा, गोयमा! तिसुवा चउसुवाहोज्जा, तिसुहोज्जमाणे तिसुओरालियतेयाकम्मएसु होजा, चउसु होज्जमाणे चउसु ओरालियवेउब्वियतेयाकम्पएसु होजा, एवं पडिसेवणाकुसीलेवि। . कसायकुसीले पुच्छा, गोयमा ! तिसु वा चउसु वा पंचसु वा होज्जा, तिसु होज्जमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणे चउसुओरालियवेउब्वियतेयाकम्मएसुहोजा पंचसु होज्जमाणे पंचसु ओरालियवेउब्बियआहारगतेयाकम्मएसु होजा, नियंठेसिणाओ यजहा पुलाओ
वृ.शरीरद्वारं व्यक्त।
मू. (९११) पुलाए णं भंते ! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा ! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा नो अकम्मभूमीए होजा, बउसे णं पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा नो अकम्भूमीए होजा, साहरणं पडुन कम्मभूमीए वा होजा अकम्मभूमीए या होजा, एवंजाव सिणाए ।
वृ.क्षेत्रद्वारे--'पुलाएणंभंते! किं कम्मभूमीए'इत्यादि, जम्मणसंतिभावं पडुच्च'त्तिजन्मउत्पादः सद्भावश्च-विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वमेव तयोश्च समाहारद्वन्द्वोऽतस्तत्प्रतीत्य पुलाकः कर्मभूमौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः।
__अकर्मभूमौ पुनरसौ न जायते तज्जातस्य चारित्राभावात्, न च तत्र वर्तते, पुलाकलब्धौ वर्तमानस्य देवादिभिः संहर्तुमशक्यत्वात् । बकुशसूत्रे ‘नो अकम्मभूमीए होज'त्ति अकर्मभूमौ बकुशो न जन्मतो भवति स्वकृतविहारतश्च, परकृतविहारतस्तु कर्मभूम्यामकर्मभूम्यां च संभवतीत्येतदेवाह
'साहरणंपडुच्चे'त्यादि,इहच संहरणं क्षेत्रान्तरात्क्षेत्रान्तरे देवादिभिर्नयनम् ।। कालद्वारे
मू. (९१२) पुलाए णं भंते ! किं ओसप्पिणिकाले होज्जा उस्सप्पिणिकाले हो० नोओसप्पिणिनोउस्सप्पिणिकाले वा होजा?, गोयमा! ओसप्पिणिकाले वा होजाउस्सप्पिणिकाले वा होज्जा नोउस्सप्पिणिनोओसप्पिणिकाले वा होज्जा ।
जइ ओसप्पिणिकाले होला किं सुसमसुसमाकाले होजा १ सुसमाकाले होञ्जा २ सुसमदूसमाकाले होजा ३ दूसमसुसमाकाले होजा ४ दूसमाकाले होजा ५ दूसमदूसमाकाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org